니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

맛지마 니까야

홈 > 맛지마 니까야 > 63.cūḷamālukya

63.cūḷamālukya

3. cūḷamālukyasuttaṃ (MN 63-말루꺄 작은 경)

1 194 2018.05.07 10:02
8 MN 63-말루꺄의 작은 경cūḷamālukyasuttaṃ.hwp (112.0K)   2024.08.31

2. bhikkhuvaggo, 3. cūḷamālukyasuttaṃ (MN 63-말루꺄 작은 경)


evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. atha kho āyasmato mālukyaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — “yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni — ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīran’tipi, ‘aññaṃ jīvaṃ aññaṃ sarīran’tipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi — tāni me bhagavā na byākaroti. yāni me bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. sace me bhagavā byākarissati — ‘sassato loko’ti vā ‘asassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā — evāhaṃ bhagavati brahmacariyaṃ carissāmi; no ce me bhagavā byākarissati — ‘sassato loko’ti vā ‘asassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā — evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī”ti.


이렇게 나는 들었다. — 한때 세존은 사왓티의 제따와나에서 아나타삔디까 사원에 머물렀다. 그때 외딴곳에서 홀로 머무는 말루꺄뿟따 존자에게 이런 심(心)의 온전한 생각이 떠올랐다. — '여래께서는 이와 같은 견해들에 대해 답변하지 않고 놓아두고 거부하셨다. — ①세상은 영원하다거나, ②세상은 영원하지 않다거나, ③세상은 끝이 있다거나, ④세상은 끝이 없다거나, ⑤그 생명이 그 몸이라거나, ⑥다른 생명과 다른 몸이라거나, ⑦여래는 사후에 존재한다거나, ⑧여래는 사후에 존재하지 않는다거나, ⑨여래는 사후에 존재하기도 하고 존재하지 않기도 한다거나, ⑩여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나, — 여래께서는 이러한 것에 대하여 내게 말씀하지 않았다. 나는 이것이 기쁘지 않고, 나는 이것이 못마땅하다. 내가 세존께 가서 그 의미를 여쭈어야겠다. 만약에 세존께서 '세계는 영원하다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나.'에 대하여 내게 설명하면, 나는 세존에게서 범행(梵行)을 실천할 것이다. 그러나 만약에 세존께서 '세계는 영원하다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나.'에 대하여 내게 설명하지 않는다면, 나는 공부를 포기하고 낮은 삶으로 돌아갈 것이다.'라고.

 

atha kho āyasmā mālukyaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca —


저녁에 홀로 머묾에서 나온 말루꺄뿟따 존자가 세존에게 왔다. 와서는 세존에게 절한 뒤 한 곁에 앉았다. 한 곁에 앉은 말루꺄뿟따 존자는 세존에게 이렇게 말했다. — 


“idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi — yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni — ‘sassato loko’tipi, ‘asassato loko’tipi ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi — tāni me bhagavā na byākaroti. yāni me bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. sace me bhagavā byākarissati — ‘sassato loko’ti vā, ‘asassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā — evāhaṃ bhagavati, brahmacariyaṃ carissāmi. no ce me bhagavā byākarissati — ‘sassato loko’ti vā, ‘asassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā — evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. sace bhagavā jānāti — ‘sassato loko’ti, ‘sassato loko’ti me bhagavā byākarotu; sace bhagavā jānāti — ‘asassato loko’ti, ‘asassato loko’ti me bhagavā byākarotu. no ce bhagavā jānāti — ‘sassato loko’ti vā, ‘asassato loko’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ — ‘na jānāmi, na passāmī’ti. sace bhagavā jānāti — ‘antavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu; sace bhagavā jānāti — ‘anantavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu. no ce bhagavā jānāti — ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ — ‘na jānāmi, na passāmī’ti. sace bhagavā jānāti — ‘taṃ jīvaṃ taṃ sarīran’ti, ‘taṃ jīvaṃ taṃ sarīran’ti me bhagavā byākarotu; sace bhagavā jānāti — ‘aññaṃ jīvaṃ aññaṃ sarīran’ti, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti me bhagavā byākarotu. no ce bhagavā jānāti — ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ — ‘na jānāmi, na passāmī’ti. sace bhagavā jānāti — ‘hoti tathāgato paraṃ maraṇā’ti, ‘hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu; sace bhagavā jānāti — ‘na hoti tathāgato paraṃ maraṇā’ti, ‘na hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu. no ce bhagavā jānāti — ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ — ‘na jānāmi na passāmī’ti. sace bhagavā jānāti — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu; sace bhagavā jānāti — ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu. no ce bhagavā jānāti — ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ — ‘na jānāmi, na passāmī’”ti.


“여기 대덕이시여, 외딴곳에서 홀로 머무는 저에게 이런 심(心)의 온전한 생각이 떠올랐습니다. — '여래께서는 이와 같은 견해들에 대해 답변하지 않고 놓아두고 거부하셨다. — 세상은 영원하다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나, — 여래께서는 이러한 것에 대하여 내게 말씀하지 않았다. 나는 이것이 기쁘지 않고, 나는 이것이 못마땅하다. 내가 세존께 가서 그 의미를 여쭈어야겠다. 만약에 세존께서 '세계는 영원하다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나.'에 대하여 내게 설명하면, 나는 세존에게서 범행(梵行)을 실천할 것이다. 그러나 만약에 세존께서 '세계는 영원하다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나.'에 대하여 내게 설명하지 않는다면, 나는 공부를 포기하고 낮은 삶으로 돌아갈 것이다.'라고. 


만약에 세존께서 '세상은 영원하다.'라고 아신다면, '세상은 영원하다.'라고 제게 설명해 주십시오. 만약에 세존께서 '세상은 영원하지 않다.'라고 아신다면, '세상은 영원하지 않다.'라고 제게 설명해 주십시오. 만약에 세존께서 '세상은 영원하다거나 세상은 영원하지 않다거나.' 알지 못하신다면, 알지 못하고 보지 못하는 세존께서는 ‘나는 알지 못하고 나는 보지 못한다.’라고 말씀하시는 것이 올바른 것입니다.

 

만약에 세존께서 '세상은 끝이 있다.'라고 아신다면, '세상은 끝이 있다.'라고 제게 설명해 주십시오. 만약에 세존께서 '세상은 끝이 없다.'라고 아신다면, '세상은 끝이 없다.'라고 제게 설명해 주십시오. 만약에 세존께서 '세상은 끝이 있다거나 세상은 끝이 없다거나.' 알지 못하신다면, 알지 못하고 보지 못하는 세존께서는 ‘나는 알지 못하고 나는 보지 못한다.’라고 이렇게 말씀하시는 것이 올바른 것입니다.


만약에 세존께서 '그 생명이 그 몸이다.'라고 아신다면, '그 생명이 그 몸이다.'라고 제게 설명해 주십시오. 만약에 세존께서 '다른 생명과 다른 몸이다.'라고 아신다면, '다른 생명과 다른 몸이다.'라고 제게 설명해 주십시오. 만약에 세존께서 '그 생명이 그 몸이라거나 다른 생명과 다른 몸이라거나.' 알지 못하신다면, 알지 못하고 보지 못하는 세존께서는 ‘나는 알지 못하고 나는 보지 못한다.’라고 이렇게 말씀하시는 것이 올바른 것입니다.


만약에 세존께서 '여래는 사후에 존재한다.'라고 아신다면, '여래는 사후에 존재한다.'라고 제게 설명해 주십시오. 만약에 세존께서 '여래는 사후에 존재하지 않는다.'라고 아신다면, '여래는 사후에 존재하지 않는다.'라고 제게 설명해 주십시오. 만약에 세존께서 '여래는 사후에 존재한다거나 여래는 사후에 존재하지 않는다거나.' 알지 못하신다면, 알지 못하고 보지 못하는 세존께서는 ‘나는 알지 못하고 나는 보지 못한다.’라고 이렇게 말씀하시는 것이 올바른 것입니다.


만약에 세존께서 '여래는 사후에 존재하기도 하고 존재하지 않기도 한다.'라고 아신다면, '여래는 사후에 존재하기도 하고 존재하지 않기도 한다.'라고 제게 설명해 주십시오. 만약에 세존께서 '여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다.'라고 아신다면, '여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다.'라고 제게 설명해 주십시오. 만약에 세존께서 '여래는 사후에 존재하기도 하고 존재하지 않기도 한다거나 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나.' 알지 못하신다면, 알지 못하고 보지 못하는 세존께서는 ‘나는 알지 못하고 나는 보지 못한다.’라고 이렇게 말씀하시는 것이 올바른 것입니다.”


“kiṃ nu tāhaṃ, mālukyaputta, evaṃ avacaṃ — ‘ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi — ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? “no hetaṃ, bhante”. “tvaṃ vā pana maṃ evaṃ avaca — ahaṃ, bhante, bhagavati brahmacariyaṃ carissāmi, bhagavā me byākarissati — ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīran’ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti? “no hetaṃ, bhante”. “iti kira, mālukyaputta, nevāhaṃ taṃ vadāmi — ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi — ‘sassato loko’ti vā, ‘asassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇāti vā’ti; napi kira maṃ tvaṃ vadesi — ahaṃ, bhante, bhagavati brahmacariyaṃ carissāmi, bhagavā me byākarissati — ‘sassato loko’ti vā ‘asassato loko’ti vā ... pe ... ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā”ti. evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi?


"말루꺄뿟따여, 내가 그대에게 말했는가? '오라, 말루꺄뿟따여, 그대는 나에게서 범행을 실천하라. 내가 그대에게 설할 것이다. — ‘세상은 영원하다거나, 세상은 영원하지 않다거나, 세상은 끝이 있다거나, 세상은 끝이 없다거나, 그 생명이 그 몸이라거나, 다른 생명과 다른 몸이라거나, 여래는 사후에 존재한다거나, 여래는 사후에 존재하지 않는다거나, 여래는 사후에 존재하기도 하고 존재하지 않기도 한다거나, 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나,’라고’”


“아닙니다, 대덕이시여.”


“말루꺄뿟따여, 그대가 나에게 이렇게 말했는가? — ‘대덕이시여, 제가 세존에게서 범행을 실천할 것입니다. 세존께서는 저에게 설할 것입니다. — ‘세상은 영원하다거나, 세상은 영원하지 않다거나, 세상은 끝이 있다거나, 세상은 끝이 없다거나, 그 생명이 그 몸이라거나, 다른 생명과 다른 몸이라거나, 여래는 사후에 존재한다거나, 여래는 사후에 존재하지 않는다거나, 여래는 사후에 존재하기도 하고 존재하지 않기도 한다거나, 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나,’라고’”


“아닙니다, 대덕이시여.”


“말루꺄뿟따여, 참으로 이렇게 나도 그대에게 말하지 않았다. — '오라, 말루꺄뿟따여, 그대는 나에게서 범행을 실천하라. 내가 그대에게 설할 것이다. — ‘세상은 영원하다거나, 세상은 영원하지 않다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나,’라고.’라고. 그리고 그대도 나에게 말하지 않았다. — ‘대덕이시여, 제가 세존에게서 범행을 실천할 것입니다. 세존께서는 저에게 설할 것입니다. — ‘세상은 영원하다거나, 세상은 영원하지 않다거나, …여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나,’라고.’라고. 어리석은 자여, 이런 상황에서 누가 있어 누구를 거부하는가?”


“yo kho, mālukyaputta, evaṃ vadeyya — ‘na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati — “sassato loko”ti vā, “asassato loko”ti vā ... pe ... “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vāti, abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṃ kareyya. seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, evaṃnāmo evaṃgotto iti vā’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, amukasmiṃ gāme vā nigame vā nagare vā’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi viddho, yadi vā akkassa yadi vā saṇhassa yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yadi vā gacchaṃ yadi vā ropiman’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa pattehi vājitaṃ yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṃ yadi vā gavassa yadi vā mahiṃsassa yadi vā bheravassa yadi vā semhārassā’ti; so evaṃ vadeyya — ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yenamhi viddho, yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattan’ti — aññātameva taṃ, mālukyaputta, tena purisena assa, atha so puriso kālaṃ kareyya. evameva kho, mālukyaputta, yo evaṃ vadeyya — ‘na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati — “sassato loko”ti vā “asassato loko”ti vā ... pe ... “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vāti — abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṅkareyya.


“말루꺄뿟따여, 어떤 사람이 '나는 세존께서 ‘세상은 영원하다거나, 세상은 영원하지 않다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나,’에 대하여 설명하지 않으면 세존에게서 범행을 실천하지 않을 것이다.'라고 말한다면, 말루꺄뿟따여, 그는 여래의 대답을 듣기 전에 죽게 될 것이다. 예를 들면, 말루꺄뿟따여, 어떤 사람이 독이 진하게 칠해진 화살을 맞았다. 그의 친구들과 동료들과 친척들과 인척들이 와서 그를 외과 의사에게 치료받게 할 것이다. 그런데, 그가


① '나는 나를 쏜 사람이 끄샤뜨리야인지 바라문인지 와이샤인지 수드라인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

② '나는 나를 쏜 사람의 이름과 성이 무엇인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

③ '나는 나를 쏜 사람의 키가 큰지 작은지 중간인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

④ '나는 나를 쏜 사람이 어떤 마을이나 부락이나 도시에서 왔는지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑤ '나는 나를 쏜 사람의 피부색이 검은지 푸른지 노란지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑥ '나는 나를 쏜 사람의 활이 보통의 활인지 석궁인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑦ '나는 나를 쏜 사람의 활줄이 섬유인지 갈대인지 힘줄인지 마인지 유엽수인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑧ '나는 나를 쏜 사람의 화살대가 거친 갈대인지 잘 다듬어진 갈대인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑨ '나는 나를 쏜 사람의 화살의 깃털이 독수리의 것인지 까마귀의 것인지 콘도르의 것인지 공작새의 것인지 황새의 것인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑩ '나는 나를 쏜 사람의 화살대가 어떠한 힘줄로 감겼는지 소인지 물소인지 사슴인지 원숭이 힘줄인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

⑪ '나는 나를 쏜 사람의 화살이 보통의 화살인지 뾰족한 화살인지 굽은 화살인지 가시가 있는 화살인지 송아지의 이빨 모양의 화살인지 협죽도 나뭇잎 모양의 화살인지 알 때까지는 화살을 뽑지 않을 것이다.'라고 말했다고 하자.

 

말루꺄뿟따여, 이 사람은 그것을 알기 전에 죽을 것이다. 이처럼 말루꺄뿟따여, 어떤 사람이 '나는 세존께서 ‘세상은 영원하다거나, 세상은 영원하지 않다거나, … 여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다거나,’에 대하여 설명하지 않으면 세존에게서 범행을 실천하지 않을 것이다.'라고 말한다면, 말루꺄뿟따여, 그는 여래의 대답을 듣기 전에 죽게 될 것이다.

 

“‘sassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no asassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no sassato loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘asassato loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā; yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘antavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no anantavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no antavā loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘anantavā loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā; yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘taṃ jīvaṃ taṃ sarīran’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no aññaṃ jīvaṃ aññaṃ sarīran’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no taṃ jīvaṃ taṃ sarīran’ti vā, mālukyaputta, diṭṭhiyā sati, ‘aññaṃ jīvaṃ aññaṃ sarīran’ti vā diṭṭhiyā sati attheva jāti ... pe ... nighātaṃ paññapemi. ‘hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no na hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no hoti tathāgato paraṃ maraṇā’ti vā, mālukyaputta, diṭṭhiyā sati, ‘na hoti tathāgato paraṃ maraṇā’ti vā diṭṭhiyā sati attheva jāti ... pe ... yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no neva hoti na na hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā diṭṭhiyā sati attheva jāti ... pe ... yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi.


말루꺄뿟따여, '세상은 영원하다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, '세상은 영원하지 않다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, 이렇게 '세상은 영원하다.'라는 견해가 있을 때도 '세상은 영원하지 않다.'라는 견해가 있을 때도 태어남이 있고, 늙음이 있고, 죽음이 있고, 슬픔-비탄-고통-고뇌-절망이 있다. 나는 이것들을 지금여기에서 끝낼 것을 가르친다. 


말루꺄뿟따여, '세상은 끝이 있다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, '세상은 끝이 없다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, 이렇게 '세상은 끝이 있다.'라는 견해가 있을 때도 '세상은 끝이 없다.'라는 견해가 있을 때도 태어남이 있고, 늙음이 있고, 죽음이 있고, 슬픔-비탄-고통-고뇌-절망이 있다. 나는 이것들을 지금여기에서 끝낼 것을 가르친다. 


말루꺄뿟따여, '그 생명이 그 몸이다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, '다른 생명과 다른 몸이다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, 이렇게 '그 생명이 그 몸이다.'라는 견해가 있을 때도 '다른 생명과 다른 몸이다.'라는 견해가 있을 때도 태어남이 있고 … 끝낼 것을 가르친다. 


말루꺄뿟따여, '여래는 사후에 존재한다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, '여래는 사후에 존재하지 않는다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, 이렇게 '여래는 사후에 존재한다.'라는 견해가 있을 때도 '여래는 사후에 존재하지 않는다.'라는 견해가 있을 때도 태어남이 있고 … 끝낼 것을 가르친다. 


말루꺄뿟따여, ' 여래는 사후에 존재하기도 하고 존재하지 않기도 한다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, '여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다.'라는 견해가 있을 때 범행을 실천하는 삶은 불가능하다. 말루꺄뿟따여, 이렇게 ' 여래는 사후에 존재하기도 하고 존재하지 않기도 한다.'라는 견해가 있을 때도 '여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다.'라는 견해가 있을 때도 태어남이 있고 … 끝낼 것을 가르친다. 


tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; byākatañca me byākatato dhāretha. kiñca, mālukyaputta, mayā abyākataṃ? ‘sassato loko’ti mālukyaputta, mayā abyākataṃ; ‘asassato loko’ti — mayā abyākataṃ; ‘antavā loko’ti — mayā abyākataṃ; ‘anantavā loko’ti — mayā abyākataṃ; ‘taṃ jīvaṃ taṃ sarīran’ti — mayā abyākataṃ; ‘aññaṃ jīvaṃ aññaṃ sarīran’ti — mayā abyākataṃ; ‘hoti tathāgato paraṃ maraṇā’ti — mayā abyākataṃ; ‘na hoti tathāgato paraṃ maraṇā’ti — mayā abyākataṃ; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti — mayā abyākataṃ; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti — mayā abyākataṃ. kasmā cetaṃ, mālukyaputta, mayā abyākataṃ? na hetaṃ, mālukyaputta, atthasaṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. tasmā taṃ mayā abyākataṃ. kiñca, mālukyaputta, mayā byākataṃ? ‘idaṃ dukkhan’ti, mālukyaputta, mayā byākataṃ; ‘ayaṃ dukkhasamudayo’ti — mayā byākataṃ; ‘ayaṃ dukkhanirodho’ti — mayā byākataṃ; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti — mayā byākataṃ. kasmā cetaṃ, mālukyaputta, mayā byākataṃ? etañhi, mālukyaputta, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. tasmā taṃ mayā byākataṃ. tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; byākatañca me byākatato dhārethā”ti.


그러므로 말루꺄뿟따여, 내가 설명하지 않은 것은 설명하지 않은 대로 받아들이고, 내가 설명한 것은 설명한 대로 받아들여라. 그러면 말루꺄뿟따여, 내가 설명하지 않은 것은 무엇인가? 말루꺄뿟따여, ‘세상은 영원하다.’라는 것은 내가 설명하지 않은 것이다. ‘세상은 영원하지 않다.’라는 것은 내가 설명하지 않은 것이다. ‘세상은 끝이 있다.’라는 것은 내가 설명하지 않은 것이다. ‘세상은 끝이 없다.’라는 것은 내가 설명하지 않은 것이다. ‘그 생명이 그 몸이다.’라는 것은 내가 설명하지 않은 것이다. ‘다른 생명과 다른 몸이다.’라는 것은 내가 설명하지 않은 것이다. ‘여래는 사후에 존재한다.’라는 것은 내가 설명하지 않은 것이다. ‘여래는 사후에 존재하지 않는다.’라는 것은 내가 설명하지 않은 것이다. ‘여래는 사후에 존재하기도 하고 존재하지 않기도 한다.’라는 것은 내가 설명하지 않은 것이다. ‘여래는 사후에 존재하는 것도 아니고 존재하지 않는 것도 아니다.’라는 것은 내가 설명하지 않은 것이다. 그러면 말루꺄뿟따여, 나는 왜 이것을 설명하지 않았는가? 말루꺄뿟따여, 이것은 이익으로 이끌지 않고, 범행의 근본이 아니고, 염오로 이탐으로 소멸로 가라앉음으로 실다운 지혜로 깨달음으로 열반으로 이끌지 않는다. 그래서 나는 이것을 설명하지 않았다. 그러면 말루꺄뿟따여, 무엇이 내가 설명한 것인가? 말루꺄뿟따여, ‘이것이 고(苦)다.’라는 것이 내가 설명한 것이다. ‘이것이 고집(苦集)이다.’라는 것이 내가 설명한 것이다. ‘이것이 고멸(苦滅)이다.’라는 것이 내가 설명한 것이다. ‘이것이 고멸(苦滅)로 이끄는 실천이다.’라는 것이 내가 설명한 것이다. 그러면 말루꺄뿟따여, 나는 왜 이것을 설명하였는가? 말루꺄뿟따여, 이것은 이익으로 이끌고, 이것은 범행의 근본이고, 염오로 이탐으로 소멸로 가라앉음으로 실다운 지혜로 깨달음으로 열반으로 이끈다. 그래서 나는 이것을 설명했다. 그러므로 말루꺄뿟따여, 내가 설명하지 않은 것은 설명하지 않은 대로 받아들이고, 내가 설명한 것은 설명한 대로 받아들여라.”


idamavoca bhagavā. attamano āyasmā mālukyaputto bhagavato bhāsitaṃ abhinandīti.


세존께서는 이렇게 말씀하셨다. 말루꺄뿟따 존자는 즐거워하면서 세존의 말씀을 기뻐했다. 

Comments

대원행 07.03 21:11
https://nikaya.kr/bbs/board.php?bo_table=happy09_09&wr_id=34 참조 ((SN 12 인연 상윳따 250702 zoom) (SN 12.32-깔라라 경)[무위의 앎(아라한)의 선언 ‒ ‘경험된 것은 무엇이든지 고(苦)의 영역에 있다.’ & 의심하지 않음]
로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close