홈
> 상윳따 니까야 1~4권 > 22.khandha
7. sotāpannasuttaṃ (SN 22.109-예류자 경)
11. antavaggo, 7. sotāpannasuttaṃ (SN 22.109-예류자 경)
109. sāvatthinidānaṃ. “pañcime, bhikkhave, upādānakkhandhā. katame pañca? seyyathidaṃ — rūpupādānakkhandho ... pe ... viññāṇupādānakkhandho. yato kho, bhikkhave, ariyasāvako imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti. ayaṃ vuccati, bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano”ti. sattamaṃ.
사왓티에서 설해짐. “비구들이여, 다섯 가지 집착된 무더기[오취온(五取蘊)]가 있다. 어떤 다섯 가지인가? 색취온(色取蘊) … 식취온(識取蘊)이다. 비구들이여, 성스러운 제자가 이런 다섯 가지 집착된 무더기의 자라남-줄어듦-매력-위험-해방을 있는 그대로 꿰뚫어 알 때, 비구들이여, 성스러운 제자는 예류자(預流者)여서 떨어지지 않는 자, 확실한 자, 깨달음을 겨냥한 자이다.”