홈
> 디가 니까야 > 22.mahāsatipaṭṭhānasuttaṃ
[법념처 - 족쇄] dhammānupassanā āyatanapabbaṃ (DN 22.12)
“puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?
다시 비구들이여, 여기 비구는 육내-외입처((六內-外入處)의 현상들에서 현상을 이어보면서 머문다. 비구들이여, 어떻게 비구가 육내-외입처(六內-外入處)의 현상들에서 현상을 이어보면서 머무는가?
“idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathāca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
여기, 비구들이여, 비구는 안(眼)을 꿰뚫어 알고, 색(色)들을 꿰뚫어 알고, 이 두 가지를 연(緣)하여 생기는 족쇄를 꿰뚫어 안다. 생겨나지 않은 족쇄가 생겨나면 생겨났다고 분명히 알고, 생겨난 족쇄가 버려지면 버려졌다고 분명히 알며, 버려진 족쇄가 이후에 생겨나지 않으면 생겨나지 않는다고 분명히 안다.
“sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃpaṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
이(耳)를 꿰뚫어 알고, 성(聲)들을 꿰뚫어 알고, 이 두 가지를 연(緣)하여 생기는 족쇄를 꿰뚫어 안다. 생겨나지 않은 족쇄가 생겨나면 생겨났다고 분명히 알고, 생겨난 족쇄가 버려지면 버려졌다고 분명히 알며, 버려진 족쇄가 이후에 생겨나지 않으면 생겨나지 않는다고 분명히 안다.
“ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃpaṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
비(鼻)를 꿰뚫어 알고, 향(香)들을 꿰뚫어 알고, 이 두 가지를 연(緣)하여 생기는 족쇄를 꿰뚫어 안다. 생겨나지 않은 족쇄가 생겨나면 생겨났다고 분명히 알고, 생겨난 족쇄가 버려지면 버려졌다고 분명히 알며, 버려진 족쇄가 이후에 생겨나지 않으면 생겨나지 않는다고 분명히 안다.
“jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃpaṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
설(舌)을 꿰뚫어 알고, 미(味)들을 꿰뚫어 알고, 이 두 가지를 연(緣)하여 생기는 족쇄를 꿰뚫어 안다. 생겨나지 않은 족쇄가 생겨나면 생겨났다고 분명히 알고, 생겨난 족쇄가 버려지면 버려졌다고 분명히 알며, 버려진 족쇄가 이후에 생겨나지 않으면 생겨나지 않는다고 분명히 안다.
kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃhoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
신(身)을 꿰뚫어 알고, 촉(觸)들을 꿰뚫어 알고, 이 두 가지를 연(緣)하여 생기는 족쇄를 꿰뚫어 안다. 생겨나지 않은 족쇄가 생겨나면 생겨났다고 분명히 알고, 생겨난 족쇄가 버려지면 버려졌다고 분명히 알며, 버려진 족쇄가 이후에 생겨나지 않으면 생겨나지 않는다고 분명히 안다.
“manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃpaṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti.
의(意)를 꿰뚫어 알고, 법(法)들을 꿰뚫어 알고, 이 두 가지를 연(緣)하여 생기는 족쇄를 꿰뚫어 안다. 생겨나지 않은 족쇄가 생겨나면 생겨났다고 분명히 알고, 생겨난 족쇄가 버려지면 버려졌다고 분명히 알며, 버려진 족쇄가 이후에 생겨나지 않으면 생겨나지 않는다고 분명히 안다.
“iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhāvā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassīvā dhammesu viharati. ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
이렇게 현상들에서 현상을 이어 보면서 안에 머물거나, 현상들에서 현상을 이어 보면서 밖에 머물거나, 현상들에서 현상을 이어 보면서 안팎에 머문다. 또는 자라나는 법을 이어 보면서 현상에 머물거나, 무너지는 법을 이어 보면서 현상에 머물거나, 자라나고 무너지는 법을 이어 보면서 현상에 머문다. 또는 오직 앎[지(知)]만이 있고 밀착된 사띠만이 있을 때까지, ‘현상이 있다!’라고 사띠를 확고히 한다. 과정을 넘어서서 머물고, 세상에서 아무것도 붙잡지 않는다. 이렇게도, 비구들이여, 비구는 육내-외입처의 현상들에서 현상을 이어보면서 머문다.