홈
> 디가 니까야 > 22.mahāsatipaṭṭhānasuttaṃ
[법념처 - 각지] dhammānupassanā bojjhaṅgapabbaṃ (DN 22.13)
“puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? idha, bhikkhave, bhikkhu santaṃvā ajjhattaṃ satisambojjhaṅgaṃ ‘atthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ satisambojjhaṅgaṃ ‘natthi me ajjhattaṃ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
다시, 비구들이여, 비구는 칠각지(七覺支)의 현상들에서 현상을 이어보면서 머문다. 비구들이여, 어떻게 비구가 칠각지의 현상들에서 현상을 이어보면서 머무는가? 비구들이여, 여기 비구는 안에 염각지(念覺支)가 있을 때 ‘내 안에 염각지가 있다.’라고 분명히 알고, 안에 염각지가 없을 때 ‘내 안에 염각지가 없다.’라고 분명히 안다. 생겨나지 않은 염각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 염각지가 늘어나 충만하면[생겨난 염각지의 늘어남의 완성] 충만했다고 분명히 안다.
“santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘atthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ ‘natthi me ajjhattaṃ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
안에 택법각지(擇法覺支)가 있을 때 ‘내 안에 택법각지가 있다.’라고 분명히 알고, 안에 택법각지가 없을 때 ‘내 안에 택법각지가 없다.’라고 분명히 안다. 생겨나지 않은 택법각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 택법각지가 늘어나 충만하면 충만했다고 분명히 안다.
“santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘atthi me ajjhattaṃvīriyasambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ ‘natthi me ajjhattaṃ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
안에 정진각지(精進覺支)가 있을 때 ‘내 안에 정진각지가 있다.’라고 분명히 알고, 안에 정진각지가 없을 때 ‘내 안에 정진각지가 없다.’라고 분명히 안다. 생겨나지 않은 정진각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 정진각지가 늘어나 충만하면 충만했다고 분명히 안다.
“santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘atthi me ajjhattaṃpītisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ ‘natthi me ajjhattaṃ pītisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
안에 희각지(喜覺支)가 있을 때 ‘내 안에 희각지가 있다.’라고 분명히 알고, 안에 희각지가 없을 때 ‘내 안에 희각지가 없다.’라고 분명히 안다. 생겨나지 않은 희각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 희각지가 늘어나 충만하면 충만했다고 분명히 안다.
“santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘atthi me ajjhattaṃpassaddhisambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
안에 경안각지(輕安覺支)가 있을 때 ‘내 안에 경안각지가 있다.’라고 분명히 알고, 안에 경안각지가 없을 때 ‘내 안에 경안각지가 없다.’라고 분명히 안다. 생겨나지 않은 경안각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 경안각지가 늘어나 충만하면 충만했다고 분명히 안다.
“santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ ‘atthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti, asantaṃvā ajjhattaṃ samādhisambojjhaṅgaṃ ‘natthi me ajjhattaṃ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
안에 정각지(定覺支)가 있을 때 ‘내 안에 정각지가 있다.’라고 분명히 알고, 안에 정각지가 없을 때 ‘내 안에 정각지가 없다.’라고 분명히 안다. 생겨나지 않은 정각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 정각지가 늘어나 충만하면 충만했다고 분명히 안다.
“santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘atthi me ajjhattaṃupekkhāsambojjhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ ‘natthi me ajjhattaṃ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
안에 사각지(捨覺支)가 있을 때 ‘내 안에 사각지가 있다.’라고 분명히 알고, 안에 사각지가 없을 때 ‘내 안에 사각지가 없다.’라고 분명히 안다. 생겨나지 않은 사각지가 생겨나면 생겨났다고 분명히 알고, 생겨난 사각지가 늘어나 충만하면 충만했다고 분명히 안다.
“iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhāvā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassīvā dhammesu viharati ‘atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
이렇게 현상들에서 현상을 이어 보면서 안에 머물거나, 현상들에서 현상을 이어 보면서 밖에 머물거나, 현상들에서 현상을 이어 보면서 안팎에 머문다. 또는 자라나는 법을 이어 보면서 현상에 머물거나, 무너지는 법을 이어 보면서 현상에 머물거나, 자라나고 무너지는 법을 이어 보면서 현상에 머문다. 또는 오직 앎[지(知)]만이 있고 밀착된 사띠만이 있을 때까지, ‘현상이 있다!’라고 사띠를 확고히 한다. 과정을 넘어서서 머물고, 세상에서 아무것도 붙잡지 않는다. 이렇게도, 비구들이여, 비구는 칠각지의 현상들에서 현상을 이어보면서 머문다.