니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

디가 니까야

홈 > 디가 니까야 > 25.udumbarikasuttaṃ

25.udumbarikasuttaṃ

2. (DN 25.6-우둠바리까 경, 청정의 심재를 둘러싼 부분을 얻음 이야기) udumbarikasuttaṃ, parisud…

0 27 07.20 09:58
0 DN 25.6-우둠바리까 경, 청정의 심재를 둘러싼 부분을 얻음 이야기udumbarikasuttaṃ, parisuddhaphegguppattakathā.hwpx (85.6K)   2025.07.20

2. udumbarikasuttaṃ, parisuddhaphegguppattakathā (DN 25.6-우둠바리까 경, 청정의 심재를 둘러싼 부분을 얻음 이야기)

 

72. “kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti ... pe ... yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. so abhiharati no hīnāyāvattati. so vivittaṃ senāsanaṃ bhajati ... pe ... so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ... pe ... karuṇāsahagatena cetasā ... pe ... muditāsahagatena cetasā ... pe ... upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. so anekavihitaṃ pubbenivāsaṃ anussarati seyyathidaṃ — ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe — ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

 

“그러면 대덕이시여, 얼마만큼이 고행에 의한 혐오의 최고를 얻고, 심재를 얻은 것입니까? 대덕이시여, 세존께서 저에게 고행에 의한 혐오의 최고를 얻도록 도와주시고, 심재를 얻도록 도와주시면 감사하겠습니다.”

 

“여기 니그로다여, 고행자가 4가지로 단속합니다. 그러면 니그로다여, 어떻게 고행자가 4가지로 단속합니까? … 니그로다여, 고행자가 4가지로 단속할 때 고행자 됨이 있습니다. 그는 앞으로 나아가고, 낮은 곳으로 돌아가지 않습니다. … 외딴 처소를 의지합니다. …

그는 지혜를 무력화시키는 심(心)의 오염원인 이런 다섯 가지 장애를 버리고서 … 비(悲)가 함께한 심(心)으로 … 희(喜)가 함께한 심(心)으로 … 크고 확장되어 무량해진 원망 없고 거슬림 없는 사(捨)가 함께한 심(心)으로 두루 미치면서 머뭅니다.

 

그는 여러 이전의 존재 상태[전생]를 기억합니다. 즉 — 한 번의 생, 두 번의 생, 세 번의 생, 네 번의 생, 다섯 번의 생, 열 번의 생, 스무 번의 생, 서른 번의 생, 마흔 번의 생, 쉰 번의 생, 백 번의 생, 천 번의 생, 십만 번의 생, 세계가 자라나는[퇴보] 여러 겁, 세계가 줄어드는[진화] 여러 겁, 세계가 자라나고 줄어드는 여러 겁을 기억합니다. — ‘이러이러한 곳에서 나는 이런 이름이었고, 이런 종족이었고, 이런 용모였고, 이런 음식을 먹었고, 행복과 괴로움을 이렇게 경험했고, 수명의 한계는 이러했다. 나는 거기에서 죽어 이러이러한 곳에 태어났다. 그곳에서 나는 이런 이름이었고, 이런 종족이었고, 이런 용모였고, 이런 음식을 먹었고, 행복과 괴로움을 이렇게 경험했고, 수명의 한계는 이러했다. 나는 거기에서 죽어 여기에 태어났다.’라고. 이렇게 상태와 함께, 상세한 설명과 함께 여러 이전의 존재 상태를 기억합니다.

 

“taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā”ti. “na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho phegguppattā hotī”ti.
 

니그로다여, 그것을 어떻게 생각합니까? 이럴 때 고행에 의한 혐오는 청정입니까, 청정이 아닙니까?” “대덕이시여, 이럴 때 확실히 고행에 의한 혐오는 청정입니다. 청정 아닌 것이 아닙니다. 최고를 얻고, 심재를 얻은 것입니다.” “니그로다여, 이만큼의 고행에 의한 혐오는 최고를 얻은 것이 아니고, 심재를 얻은 것이 아닙니다. 그저 심재를 둘러싼 부분을 얻은 것에 불과합니다.”

Comments

로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close