니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

디가 니까야

홈 > 디가 니까야 > 25.udumbarikasuttaṃ

25.udumbarikasuttaṃ

2. (DN 25.7-우둠바리까 경, 청정의 최고를 얻고 심재를 얻음 이야기) udumbarikasuttaṃ, parisudd…

0 24 07.20 10:33
0 DN 25.7-우둠바리까 경, 청정의 최고를 얻고 심재를 얻음 이야기udumbarikasuttaṃ, parisuddhāggappattasārappattakathā.hwpx (84.7K)   2025.07.20

2. udumbarikasuttaṃ, parisuddhāggappattasārappattakathā (DN 25.7-우둠바리까 경, 청정의 최고를 얻고 심재를 얻음 이야기)

 

73. “kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti ... pe ... yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. so abhiharati no hīnāyāvattati. so vivittaṃ senāsanaṃ bhajati ... pe ... so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ... pe ... upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. so anekavihitaṃ pubbenivāsaṃ anussarati. seyyathidaṃ — ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo ... pe ... iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti — ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.

 

“그러면 대덕이시여, 얼마만큼이 고행에 의한 혐오의 최고를 얻고, 심재를 얻은 것입니까? 대덕이시여, 세존께서 저에게 고행에 의한 혐오의 최고를 얻도록 도와주시고, 심재를 얻도록 도와주시면 감사하겠습니다.”

 

“여기 니그로다여, 고행자가 4가지로 단속합니다. 그러면 니그로다여, 어떻게 고행자가 4가지로 단속합니까? … 니그로다여, 고행자가 4가지로 단속할 때 고행자 됨이 있습니다. 그는 앞으로 나아가고, 낮은 곳으로 돌아가지 않습니다. … 외딴 처소를 의지합니다. …

그는 지혜를 무력화시키는 심(心)의 오염원인 이런 다섯 가지 장애를 버리고서 … 비(悲)가 함께한 심(心)으로 … 희(喜)가 함께한 심(心)으로 … 크고 확장되어 무량해진 원망 없고 거슬림 없는 사(捨)가 함께한 심(心)으로 두루 미치면서 머뭅니다.

 

그는 여러 이전의 존재 상태[전생]를 기억합니다. 즉 — 한 번의 생, 두 번의 생, 세 번의 생, 네 번의 생, 다섯 번의 생 … 이렇게 상태와 함께, 상세한 설명과 함께 여러 이전의 존재 상태를 기억합니다.

 

그는 청정하고 인간을 넘어선 신성한 눈[천안(天眼)]으로 중생들이 죽고 태어나고, 저열하고 뛰어나고, 잘생기고 못생기고, 좋은 곳[선처(善處)]에 가고 나쁜 곳[악처(惡處)]에 가는 것을 봅니다. 업에 따라서 가는 중생들을 분명히 압니다. — ‘이들은 몸으로 나쁜 삶을 살고 말로 나쁜 삶을 살고 의(意)로 나쁜 삶을 살고, 성자들을 비방하고, 삿된 견해를 가졌고, 사견업(邪見業)을 지었다. 이들은 몸이 무너져 죽은 뒤에 상실과 비탄의 상태, 비참한 존재, 벌 받는 상태, 지옥에 태어났다. 그러나 이들은 몸으로 좋은 삶을 살고 말로 좋은 삶을 살고 의(意)로 좋은 삶을 살고, 성자들을 비방하지 않고, 바른 견해를 지니고, 정견업(正見業)을 지었다. 이들은 몸이 무너져 죽은 뒤에 좋은 곳, 하늘 세상에 태어났다.’라고. 이렇게 그는 청정하고 인간을 넘어선 신성한 눈으로 중생들이 죽고 태어나는 것을 본다. 저열하고 뛰어나고, 잘생기고 못생기고, 좋은 곳에 가고 나쁜 곳에 가는 등 업에 따라서 가는 중생들을 분명히 압니다.

 

“taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti.

 

니그로다여, 그것을 어떻게 생각합니까? 이럴 때 고행에 의한 혐오는 청정입니까, 청정이 아닙니까?” “대덕이시여, 이럴 때 확실히 고행에 의한 혐오는 청정입니다. 청정 아닌 것이 아닙니다. 최고를 얻고, 심재를 얻은 것입니다.”

 

74. “ettāvatā kho, nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. iti kho, nigrodha, yaṃ maṃ tvaṃ avacāsi — ‘ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan’ti. iti kho taṃ, nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca, yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan”ti.

 

“니그로다여, 이만큼의 고행에 의한 혐오가 최고를 얻은 것이고, 심재를 얻은 것입니다. 니그로다여, 그대가 나에게 이렇게 말했습니다. ― ‘대덕이시여, 세존께서 제자들을 이끌고, 이끌려 평안을 얻은 세존의 제자들은 범행의 근본을 지향케 하는 세존의 법은 무엇입니까?’라고. 니그로다여, 이렇게 더 높고 더 뛰어난 경우가 있습니다. 그것에 의해 나는 제자들을 이끌고, 이끌려 평안을 얻은 나의 제자들은 범행의 근본을 지향합니다.”.

 

evaṃ vutte, te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ — “ettha mayaṃ anassāma sācariyakā, na mayaṃ ito bhiyyo uttaritaraṃ pajānāmā”ti.

 

Comments

로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close