니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

맛지마 니까야

홈 > 맛지마 니까야 > 40.cūḷāssapura

40.cūḷāssapura

cūḷāssapurasuttaṃ (MN 40-앗사뿌라 작은 경)

1 345 2019.03.30 14:06
5 MN 40-앗사뿌라 작은 경cūḷāssapurasuttaṃ.hwp (96.0K)   2024.08.13

4. mahāyamakavaggo, 10. cūḷāssapurasuttaṃ (MN 40-앗사뿌라 작은 경)


435. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. tatra kho bhagavā bhikkhū āmantesi — “bhikkhavo”ti. “bhadante”ti te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca — “samaṇā samaṇāti vo, bhikkhave, jano sañjānāti. tumhe ca pana ‘ke tumhe’ti puṭṭhā samānā ‘samaṇāmhā’ti paṭijānātha. tesaṃ vo, bhikkhave, evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ — ‘yā samaṇasāmīcippaṭipadā taṃ paṭipajjissāma; evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā; yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti. evañhi vo, bhikkhave, sikkhitabbaṃ.


이렇게 나는 들었다. — 한때 세존은 앙가에서 앗사뿌라라는 앙가의 번화가에 머물렀다. 거기서 세존은 “비구들이여.”라고 비구들을 불렀다. “대덕이시여.”라고 그 비구들은 세존에게 대답했다. 세존은 이렇게 말했다. — “비구들이여, 사람들은 그대들을 ‘사문, 사문’이라고 부른다. ‘그대들은 누구입니까?’라고 질문받은 그대들도 ‘우리는 사문입니다.’라고 인정한다. 비구들이여, 이렇게 불리고, 이렇게 인정하는 그대들은 참으로 이렇게 공부해야 한다. — ‘우리는 사문에게 적합한 실천을 하리라. 이렇게 이것이 우리에게 우리의 사문 됨을 진실케 하고, 인정을 사실이 되게 할 것이다. 그리고 우리가 사용하는 가사와 탁발 음식과 거처와 병(病)의 조건으로부터 필요한 약품을 마련해준 그들에게 우리 위에서 큰 결실과 큰 이익이 있을 것이다. 그리고 우리에게 이 출가는 불임(不姙)이 아니어서 결실이 있고 수확이 있을 것이다.’라고.


436. “kathañca, bhikkhave, bhikkhu na samaṇasāmīcippaṭipadaṃ paṭipanno hoti? yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi appahīnā hoti — imesaṃ kho ahaṃ, bhikkhave, samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā ‘na samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. seyyathāpi, bhikkhave, matajaṃ nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ. tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ. tathūpamāhaṃ, bhikkhave, imassa bhikkhuno pabbajjaṃ vadāmi.


비구들이여, 어떻게 비구는 사문에게 적합한 실천을 하지 않는 자인가? 누구든지 간탐하는 자에게 간탐이 버려지지 않고, 거슬린 심(心)을 가진 자에게 진에가 버려지지 않고, 화내는 자에게 화가 버려지지 않고, 원한을 품는 자에게 원한이 버려지지 않고, 위선적인 자에게 위선이 버려지지 않고, 악의를 품는 자에게 악의가 버려지지 않고, 질투하는 자에게 질투가 버려지지 않고, 인색한 자에게 인색이 버려지지 않고, 교활한 자에게 교활이 버려지지 않고, 사기 치는 자에게 사기가 버려지지 않고, 나쁜 원함이 있는 자에게 나쁜 원함이 버려지지 않고, 삿된 견해를 가진 자에게 삿된 견해가 버려지지 않는 비구에게, 비구들이여, 사문의 때이고, 사문의 오점이고, 사문의 쓰레기여서 상실과 비탄의 상태에 떨어지게 하고, 비참한 존재를 경험하게 하는 토대가 되는 이런 것들을 버리지 못했기 때문에 나는 ‘사문에게 적합한 실천을 하지 않는 자’라고 말한다. 예를 들면, 비구들이여, 마따자라는 이름을 가진 양날이 시퍼런 날카로운 무기가 있는데, 겉옷으로 덮이고 싸여 있을 것이다. 그런 비유로써, 비구들이여, 나는 이런 비구의 출가를 말한다. 


437. “nāhaṃ, bhikkhave, saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, acelakassa acelakamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, rajojallikassa rajojallikamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, udakorohakassa udakorohaṇamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, rukkhamūlikassa rukkhamūlikamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi. nāhaṃ, bhikkhave, jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.


비구들이여, 나는 큰 가사를 입은 자에게 큰 가사를 입었다는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 나체수행자에게 나체수행자라는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 더러운 진흙에서 사는 자에게 더러운 진흙에서 산다는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 물에 들어가는 자에게 물에 들어간다는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 나무 밑에 사는 자에게 나무 밑에 산다는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 열린 곳에서 사는 자에게 열린 곳에 산다는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 똑바로 서 있는 자에게 똑바로 서 있는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 일정한 간격을 두고 음식을 먹는 자에게 일정한 간격을 두고 음식을 먹는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 주문에 의한 명상을 하는 자에게 주문에 의한 명상을 한다는 것만으로 사문 됨을 말하지 않는다. 비구들이여, 나는 엉킨 머리를 하는 자에게 엉킨 머리를 한다는 것만으로 사문 됨을 말하지 않는다.


“saṅghāṭikassa ce, bhikkhave, saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ, saṅghāṭikattameva samādapeyyuṃ — ‘ehi tvaṃ, bhadramukha, saṅghāṭiko hohi, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. yasmā ca kho ahaṃ, bhikkhave, saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhikaṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.


비구들이여, 만약 큰 가사를 입은 자에게 큰 가사를 입었다는 것만으로 간탐하는 자의 간탐이 버려지고, 거슬린 심(心)을 가진 자의 진에가 버려지고, 화내는 자의 화가 버려지고, 원한을 품는 자의 원한이 버려지고, 위선적인 자의 위선이 버려지고, 악의를 품는 자의 악의가 버려지고, 질투하는 자의 질투가 버려지고, 인색한 자의 인색이 버려지고, 교활한 자의 교활이 버려지고, 사기 치는 자의 사기가 버려지고, 나쁜 원함을 가진 자의 나쁜 원함이 버려지고, 삿된 견해를 가진 자의 삿된 견해가 버려진다면, 갓 태어난 그에게 친구들과 주변 사람들과 친척들과 일가들은 그 큰 가사를 입힐 것이다. — ‘오너라, 예쁜 아이야, 너는 큰 가사를 입은 자가 되어라. 네가 큰 가사를 입고 있을 때 큰 가사를 입었다는 것만으로 간탐하는 너의 간탐이 버려질 것이고, 거슬린 심(心)을 가진 너의 진에가 버려질 것이고, 화내는 너에게 화가 버려질 것이고, 원한을 품는 너의 원한이 버려질 것이고, 위선적인 너의 위선이 버려질 것이고, 악의를 품는 너의 악의가 버려질 것이고, 질투하는 너의 질투가 버려질 것이고, 인색한 너의 인색이 버려질 것이고, 교활한 너의 교활이 버려질 것이고, 사기 치는 너의 사기가 버려질 것이고, 나쁜 원함을 가진 너의 나쁜 원함이 버려질 것이고, 삿된 견해를 가진 너의 삿된 견해가 버려질 것이다.’라고 큰 가사를 입은 자가 되는 것만을 부추길 것이다. 그러나 비구들이여, 여기서 나는 큰 가사를 입고도 간탐하고, 거슬린 심(心)을 가지고, 화내고, 원한이 있고, 위선적이고, 악의를 품고, 질투하고, 인색하고, 교활하고, 사기 치고, 나쁜 원함을 가지고, 삿된 견해를 가진 어떤 사람을 보기 때문에 큰 가사를 입은 자에게 큰 가사를 입었다는 것만으로 사문 됨을 말하지 않는다. 


“acelakassa ce, bhikkhave ... pe ... rajojallikassa ce, bhikkhave ... pe ... udakorohakassa ce, bhikkhave ... pe ... rukkhamūlikassa ce, bhikkhave ... pe ... abbhokāsikassa ce, bhikkhave ... pe ... ubbhaṭṭhakassa ce, bhikkhave ... pe ... pariyāyabhattikassa ce, bhikkhave ... pe ... mantajjhāyakassa ce, bhikkhave ... pe ... jaṭilakassa ce, bhikkhave, jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ, jaṭilakattameva samādapeyyuṃ — ‘ehi tvaṃ, bhadramukha, jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati ... pe ... pāpicchassa pāpikā icchā pahīyissati micchādiṭṭhikassa micchādiṭṭhi pahīyissatī’ti. yasmā ca kho ahaṃ, bhikkhave, jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ palāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.


비구들이여, 만약 나체수행자에게 … 비구들이여, 만약 더러운 진흙에서 사는 자에게 … 비구들이여, 만약 물에 들어가는 자에게 … 비구들이여, 만약 나무 밑에 사는 자에게 … 비구들이여, 만약 열린 곳에서 사는 자에게 … 비구들이여, 만약 똑바로 서 있는 자에게 … 비구들이여, 만약 일정한 간격을 두고 음식을 먹는 자에게 … 비구들이여, 만약 주문에 의한 명상을 하는 자에게 … 비구들이여, 만약 엉킨 머리를 하는 자에게 엉킨 머리를 한다는 것만으로 간탐하는 자의 간탐이 버려지고, 거슬린 심(心)을 가진 자의 진에가 버려지고, 화내는 자의 화가 버려지고, 원한을 품는 자의 원한이 버려지고, 위선적인 자의 위선이 버려지고, 악의를 품는 자의 악의가 버려지고, 질투하는 자의 질투가 버려지고, 인색한 자의 인색이 버려지고, 교활한 자의 교활이 버려지고, 사기 치는 자의 사기가 버려지고, 나쁜 원함을 가진 자의 나쁜 원함이 버려지고, 삿된 견해를 가진 자의 삿된 견해가 버려진다면, 갓 태어난 그에게 친구들과 주변 사람들과 친척들과 일가들은 그 엉킨 머리를 하게 할 것이다. — ‘오너라, 예쁜 아이야, 너는 엉킨 머리를 하는 자가 되어라. 네가 엉킨 머리를 하고 있을 때 엉킨 머리를 한다는 것만으로 간탐하는 너의 간탐이 버려질 것이고, 거슬린 심(心)을 가진 너의 진에가 버려질 것이고, 화내는 너에게 화가 버려질 것이고, 원한을 품는 너의 원한이 버려질 것이고, 위선적인 너의 위선이 버려질 것이고, 악의를 품는 너의 악의가 버려질 것이고, 질투하는 너의 질투가 버려질 것이고, 인색한 너의 인색이 버려질 것이고, 교활한 너의 교활이 버려질 것이고, 사기 치는 너의 사기가 버려질 것이고, 나쁜 원함을 가진 너의 나쁜 원함이 버려질 것이고, 삿된 견해를 가진 너의 삿된 견해가 버려질 것이다.’라고 엉킨 머리를 하는 자가 되는 것만을 부추길 것이다. 그러나 비구들이여, 여기서 나는 엉킨 머리를 하고도 간탐하고, 거슬린 심(心)을 가지고, 화내고, 원한이 있고, 저주하고, 횡포 부리고, 질투하고, 인색하고, 교활하고, 사기 치고, 나쁜 원함을 가지고, 삿된 견해를 가진 어떤 사람을 보기 때문에 엉킨 머리를 하는 자에게 엉킨 머리를 한다는 것만으로 사문 됨을 말하지 않는다. 


438. “kathañca, bhikkhave, bhikkhu samaṇasāmīcippaṭipadaṃ paṭipanno hoti? yassa kassaci, bhikkhave, bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti — imesaṃ kho ahaṃ, bhikkhave, samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. so sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati. tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati.


어떻게, 비구들이여, 비구는 사문에게 적합한 실천을 하는 자인가? 누구든지 간탐하는 자에게 간탐이 버려지고, 거슬린 심(心)을 가진 자에게 진에가 버려지고, 화내는 자에게 화가 버려지고, 원한을 품는 자에게 원한이 버려지고, 위선적인 자의 위선이 버려지고, 악의를 품는 자의 악의가 버려지고, 질투하는 자에게 질투가 버려지고, 인색한 자에게 인색이 버려지고, 교활한 자에게 교활이 버려지고, 사기 치는 자에게 사기가 버려지고, 나쁜 원함이 있는 자에게 나쁜 원함이 버려지고, 삿된 견해를 가진 자에게 삿된 견해가 버려질 때, 이런 비구에게 나는, 비구들이여, 사문의 때이고, 사문의 오점이고, 사문의 쓰레기여서 상실과 비탄의 상태에 떨어지게 하고, 비참한 존재를 경험하게 하는 토대가 되는 이런 것들을 버렸기 때문에 ‘사문에게 적합한 실천을 하는 자’라고 말한다. 그는 이 모든 악한 불선법들로부터 청정한 자신을 관찰한다. 이 모든 악한 불선법들로부터 청정한 자신을 관찰하는 그에게 환희가 생긴다. 환희하는 자에게 희열이 생긴다. 의(意)가 희열하면 몸이 진정되고, 몸이 진정된 자는 행복을 경험한다. 행복한 자의 심(心)은 삼매에 들어진다. 


“so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. karuṇāsahagatena cetasā ... pe ... muditāsahagatena cetasā ... pe ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. seyyathāpi, bhikkhave, pokkharaṇī acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā. puratthimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ vineyya ghammapariḷāhaṃ ... pe ... pacchimāya cepi disāya puriso āgaccheyya ... pe ... uttarāya cepi disāya puriso āgaccheyya ... pe ... dakkhiṇāya cepi disāya puriso āgaccheyya. yato kuto cepi naṃ puriso āgaccheyya ghammābhitatto ghammapareto, kilanto tasito pipāsito. so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. evameva kho, bhikkhave, khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma, evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ. ajjhattaṃ vūpasamā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi. brāhmaṇakulā cepi ... pe ... vessakulā cepi ... pe ... suddakulā cepi ... pe ... yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma, evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ. ajjhattaṃ vūpasamā ‘samaṇasāmīcippaṭipadaṃ paṭipanno’ti vadāmi.


그는 자(慈)가 함께한 심(心)으로 한 방향을 두루 미치면서 머문다. 그렇게 두 방향을, 그렇게 세 방향을, 그렇게 네 방향을. 이렇게 위로 아래로 중간방위로, 모든 곳에서 모두에게 펼쳐서 모든 세상을 크고 귀하고 무량한, 원망 없고 거슬림 없는 자(慈)가 함께한 심(心)으로 두루 미치면서 머문다. 비(悲)가 함께한 심(心)으로 … 희(喜)가 함께한 심(心)으로 … 사(捨)가 함께한 심(心)으로 한 방향을 두루 미치면서 머문다. 그렇게 두 방향을, 그렇게 세 방향을, 그렇게 네 방향을. 이렇게 위로 아래로 중간방위로, 모든 곳에서 모두에게 펼쳐서 모든 세상을 크고 귀하고 무량한, 원망 없고 거슬림 없는 사(捨)가 함께한 심(心)으로 두루 미치면서 머문다. 예를 들면, 비구들이여, 맑고 쾌적하고 투명하고 시원한 물이 담긴, 아름다운 둑으로 둘러싸인 매혹적인 연못이 있다. 동쪽에서 열기에 압도되고 열기에 고통받아 피곤하고 두렵고 목마른 사람이 온다 해도 그는 그 호수에 온 뒤에 물로 목마름을 제어할 것이고, 타오르는 열기를 제어할 것이다. 서쪽에서 … 사람이 온다 해도 … 북쪽에서 … 사람이 온다 해도 … 남쪽에서 … 사람이 온다 해도 … 어디에서 열기에 압도되고 열기에 고통받아 피곤하고 두렵고 목마른 사람이 온다 해도 그는 그 호수에 온 뒤에 물로 목마름을 제어할 것이고, 타오르는 열기를 제어할 것이다. 이처럼, 비구들이여, 끄샤뜨리야 가문의 집에서 집 없는 곳으로 출가한 자라 해도 그는 여래(如來)가 선언한 법(法)과 율(律)에 온 뒤에는, 이렇게 자(慈), 비(悲), 희(喜), 사(捨)를 닦은 뒤에 내적인 가라앉음을 얻는다. 내적인 가라앉음을 원인으로 나는 ‘사문에게 적합한 실천을 하는 자’라고 말한다. 바라문 가문의 … 와이샤 가문의 … 수드라 가문의 … 어떤 가문의 집에서 집 없는 곳으로 출가한 자라 해도 그는 여래(如來)가 선언한 법(法)과 율(律)에 온 뒤에는, 이렇게 자(慈), 비(悲), 희(喜), 사(捨)를 닦은 뒤에 내적인 가라앉음을 얻는다. 내적인 가라앉음을 원인으로 나는 ‘사문에게 적합한 실천을 하는 자’라고 말한다.


“khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti. so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. āsavānaṃ khayā samaṇo hoti. brāhmaṇakulā cepi ... pe ... vessakulā cepi... suddakulā cepi... yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. āsavānaṃ khayā samaṇo hotī”ti.


끄샤뜨리야 가문의 집에서 집 없는 곳으로 출가한 자라 해도 그는 번뇌들이 부서졌기 때문에 번뇌가 없는 심해탈(心解脫)과 혜해탈(慧解脫)을 지금여기에서 스스로 실답게 안 뒤에 실현하고 성취하여 머문다. 번뇌들이 부서졌기 때문에 그는 사문이다. 바라문 가문의 … 와이샤 가문의 … 수드라 가문의 … 어떤 가문의 집에서 집 없는 곳으로 출가한 자라해도 그는 번뇌들이 부서졌기 때문에 번뇌가 없는 심해탈(心解脫)과 혜해탈(慧解脫)을 지금여기에서 스스로 실답게 안 뒤에 실현하고 성취하여 머문다. 번뇌들이 부서졌기 때문에 그는 사문이다.”


idamavoca bhagavā. attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. 


세존은 이렇게 말했다. 그 비구들은 즐거워하면서 세존의 말씀을 기뻐했다.

Comments

대원행 2022.04.21 21:43
http://sutta.kr/bbs/board.php?bo_table=nikaya05_04_10&wr_id=3&&#c_7 참조 (동영상 : 앗사뿌라 작은 경 - 사문에게 적합한 실천)
로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close