니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

맛지마 니까야

홈 > 맛지마 니까야 > 85.bodhirājakumāra

85.bodhirājakumāra

bodhirājakumārasuttaṃ (MN 85-보디 왕자 경) 329-331 ㅡ 3. 소유의 비유

2 197 2018.05.27 22:08
329. “so kho ahaṃ, rājakumāra, kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno, magadhesu anupubbena cārikaṃ caramāno, yena uruvelā senānigamo tadavasariṃ. tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadīñca sandantiṃ setakaṃ supatitthaṃ, ramaṇīyaṃ samantā ca gocaragāmaṃ. tassa mayhaṃ, rājakumāra, etadahosi — ‘ramaṇīyo vata, bho, bhūmibhāgo, pāsādiko ca vanasaṇḍo, nadiñca sandantiṃ setakā supatitthā, ramaṇīyā samantā ca gocaragāmo. alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā’ti. so kho ahaṃ, rājakumāra, tattheva nisīdiṃ — ‘alamidaṃ padhānāyā’ti.』 【C】 『apissu maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. 

왕자여, 그렇게 무엇이 유익(有益)인지를 구하는 나는 위없이 평화롭고 고귀한 경지를 찾아 마가다에서 차례로 유행하면서 우루웰라의 장군촌에 이르렀다. 그곳에서 마음에 드는 땅과 만족스런 숲과 투명하게 흐르는 강과 튼튼한 강둑과 주변 일대의 마음에 드는 탁발할 수 있는 마을을 보았다. 왕자여, 그런 내게 이런 생각이 들었다. — ‘오! 마음에 드는 땅과 만족스런 숲과 투명하게 흐르는 강과 튼튼한 강둑과 주변 일대의 마음에 드는 탁발할 수 있는 마을이 있다. 참으로 이곳은 정진을 원하는 좋은 가문의 아들들이 정진하기에 충분하다.’라고. 그런 나는, 왕자여, ‘이곳은 정진하기에 충분하다.’라고 하면서 거기에 앉았다.』 【C】 『왕자여, 나에게 전에 들어본 적이 없는 세 가지 비유가 자연스럽게 떠올랐다.

“seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ. atha puriso āgaccheyya uttarāraṇiṃ ādāya — ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “no hidaṃ, bhante. taṃ kissa hetu? aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā”ti. “evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. ayaṃ kho maṃ, rājakumāra, paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

예를 들면, 왕자여, 물 위에 놓여있는 젖고 수액이 있는 나무토막이 있다. 그때 어떤 사람이 ‘불을 피워야겠다. 열을 일으켜야겠다.’라면서 부시 막대를 가지고 올 것이다. 왕자여, 이것을 어떻게 생각하는가? 물 위에 놓여있는 젖고 수액이 있는 그런 나무토막에 부시 막대를 가지고 비비는 그 사람은 불을 피우고 열을 일으킬 수 있겠는가?” “아닙니다, 대덕이시여. 그 원인은 무엇입니까? 대덕이시여, 그 젖고 수액이 있는 나무토막은 또한 물 위에 놓여있어서 불을 피우고 열을 일으키기까지에는 그 사람이 지치고 짜증 날 것입니다.” “이처럼, 왕자여, 만약 어떤 사문이나 바라문들이 몸으로도 심(心)으로도 소유의 삶에서 떠나지 못한 채 머물고, 또한 소유의 삶에서 소유의 관심, 소유의 갈망, 소유의 열중, 소유의 열기를 안으로 잘 버리지 못하고 잘 가라앉히지 못한다. 만약 그들 사문-바라문 존자들이 고행에 의해 야기되는 괴롭고 예리하고 거칠고 심한 느낌을 경험하더라도 그들은 지(知)와 견(見)과 위없는 깨달음을 얻을 수 없다. 또한, 만약 그들 사문-바라문 존자들이 고행에 의해 야기되는 괴롭고 예리하고 거칠고 심한 느낌을 경험하지 않더라도 그들은 지와 견과 위없는 깨달음을 얻을 수 없다. 이것이, 왕자여, 나에게 자연스럽게 떠오른, 전에 들어보지 못한 첫 번째 비유이다.

• opakkamika (adj.) caused by some contrivance. (adj.) → 고행(苦行)에 의해 야기되는 
; [fr. upakkama] characterising a sensation of pain: attacking suddenly, spasmodic, acute; always in connection with ābādha or vedanā 

330. “aparāpi kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. seyyathāpi, rājakumāra, allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ. atha puriso āgaccheyya uttarāraṇiṃ ādāya — ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “no hidaṃ, bhante. taṃ kissa hetu? aduñhi, bhante, allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā”ti. “evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti, na suppaṭippassaddho. opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. ayaṃ kho maṃ, rājakumāra, dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

다시, 왕자여, 전에 들어보지 못한 두 번째 비유가 뒤따라 나에게 자연스럽게 떠올랐다. 예를 들면, 왕자여, 물에서 멀리 떨어진 땅에 놓여있는 젖고 수액이 있는 나무토막이 있다. 그때 어떤 사람이 ‘불을 피워야겠다. 열을 일으켜야겠다.’라면서 부시 막대를 가지고 올 것이다. 왕자여, 이것을 어떻게 생각하는가? 그런 물에서 멀리 떨어진 땅에 놓여있는 젖고 수액이 있는 나무토막에 부시 막대를 가지고 비비는 그 사람은 불을 피우고 열을 일으킬 수 있겠는가?” “아닙니다, 대덕이시여. 그 원인은 무엇입니까? 대덕이시여, 아무리 물에서 멀리 떨어진 땅에 놓여있을지라도 그 젖고 수액이 있는 나무토막은 불을 피우고 열을 일으키기까지에는 그 사람이 지치고 짜증 날 것입니다.” “이처럼, 왕자여, 만약 어떤 사문이나 바라문들이 몸으로도 심(心)으로도 소유의 삶에서 떠나 머물지만, 소유의 삶에서 소유의 관심, 소유의 갈망, 소유의 열중, 소유의 열기를 안으로 잘 버리지 못하고 잘 가라앉히지 못한다. 만약 그들 사문-바라문 존자들이 고행에 의해 야기되는 괴롭고 예리하고 거칠고 심한 느낌을 경험하더라도 그들은 지와 견과 위없는 깨달음을 얻을 수 없다. 또한, 만약 그들 사문-바라문 존자들이 고행에 의해 야기되는 괴롭고 예리하고 거칠고 심한 느낌을 경험하지 않더라도 그들은 지와 견과 위없는 깨달음을 얻을 수 없다. 이것이, 왕자여, 나에게 자연스럽게 떠오른, 전에 들어보지 못한 두 번째 비유이다.

331. “aparāpi kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. seyyathāpi, rājakumāra, sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ. atha puriso āgaccheyya uttarāraṇiṃ ādāya — ‘aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. taṃ kiṃ maññasi, rājakumāra, api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātukareyyā”ti? “evaṃ, bhante”. taṃ kissa hetu? aduñhi, bhante, sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhittan”ti. “evameva kho, rājakumāra, ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva cittena ca kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tibbā kharā kaṭukā vedanā vedayanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. ayaṃ kho maṃ, rājakumāra, tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. imā kho maṃ, rājakumāra, tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā.

다시, 왕자여, 전에 들어보지 못한 세 번째 비유가 뒤따라 나에게 자연스럽게 떠올랐다. 예를 들면, 왕자여, 물에서 멀리 떨어진 땅에 놓여있는 마르고 수액이 없는 나무토막이 있다. 그때 어떤 사람이 ‘불을 피워야겠다. 열을 일으켜야겠다.’라면서 부시 막대를 가지고 올 것이다. 왕자여, 이것을 어떻게 생각하는가? 그런 물에서 멀리 떨어진 땅에 놓여있는 마르고 수액이 없는 나무토막에 부시 막대를 가지고 비비는 그 사람은 불을 피우고 열을 일으킬 수 있겠는가?” “그렇습니다, 대덕이시여. 그 원인은 무엇입니까? 대덕이시여, 그 마르고 수액이 없는 나무토막은 또한 물에서 멀리 떨어진 땅에 놓여있습니다.” “이처럼, 왕자여, 만약 어떤 사문이나 바라문들이 몸으로도 심(心)으로도 소유의 삶에서 떠나 머물고 또한 소유의 삶에서 소유의 관심, 소유의 갈망, 소유의 열중, 소유의 열기를 안으로 잘 버리고 잘 가라앉힌다. 만약 그들 사문-바라문 존자들이 고행에 의해 야기되는 괴롭고 예리하고 거칠고 심한 느낌을 경험하더라도 그들은 지와 견과 위없는 깨달음을 얻을 수 있다. 또한, 만약 그들 사문-바라문 존자들이 고행에 의해 야기되는 괴롭고 예리하고 거칠고 심한 느낌을 경험하지 않더라도 그들은 지와 견과 위없는 깨달음을 얻을 수 있다. 이것이, 왕자여, 나에게 자연스럽게 떠오른, 전에 들어보지 못한 세 번째 비유이다. 왕자여, 나에게 전에 들어보지 못한 이런 세 가지 비유가 자연스럽게 떠올랐다.

Comments

대원행 2022.04.23 15:39
http://sutta.kr/bbs/board.php?bo_table=nikaya05_09_05 참조 (MN 85. 보디왕자 경 관련 페이지)
대원행 2022.04.24 20:40
http://sutta.kr/bbs/board.php?bo_table=nikaya05_04_06 참조 (MN 36. 삿짜까 큰 경 관련 페이지)
로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close