홈
> 맛지마 니까야 > 122.mahāsuññata
186. 여읨의 즐거움, 가라앉음의 즐거움, 깨달음의 즐거움
186. tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāya sakkassa vihāre cīvarakammaṃ karoti. atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ghaṭāya sakkassa vihāro tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi — “sambahulāni kho, ānanda, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. sambahulā nu kho ettha bhikkhū viharantī”ti? “sambahulāni, bhante, kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni. sambahulā bhikkhū ettha viharanti. cīvarakārasamayo no, bhante, vattatī”ti.
“na kho, ānanda, bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito. so vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti — netaṃ ṭhānaṃ vijjati. yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti — ṭhānametaṃ vijjati.
아난다여, 교제하기를 좋아하고, 교제하기를 기뻐하고, 교제하는 즐거움에 묶이고, 무리 짓기를 좋아하고, 무리 짓기를 기뻐하고, 무리 짓기를 즐거워하는 비구는 빛나지 않는다. 참으로, 아난다여, 교제하기를 좋아하고, 교제하기를 기뻐하고, 교제하는 즐거움에 묶이고, 무리 짓기를 좋아하고, 무리 짓기를 기뻐하고, 무리 짓기를 즐거워하는 비구가 출리(出離)의 즐거움, 여읨의 즐거움, 가라앉음의 즐거움, 깨달음의 즐거움을 원하는 대로 얻고, 어렵지 않게 얻고, 힘들이지 않고 얻을 것이라는 경우는 없다. 그러나 아난다여, 무리로부터 떠나서 머무는 어떤 비구가 출리(出離)의 즐거움, 여읨의 즐거움, 가라앉음의 즐거움, 깨달음의 즐거움을 원하는 대로 얻고, 어렵지 않게 얻고, 힘들이지 않고 얻을 것을 바란다면, 그런 경우는 있다.
“so vatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti — netaṃ ṭhānaṃ vijjati. yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti — ṭhānametaṃ vijjati.
참으로, 아난다여, 교제하기를 좋아하고, 교제하기를 기뻐하고, 교제하는 즐거움에 묶이고, 무리 짓기를 좋아하고, 무리 짓기를 기뻐하고, 무리 짓기를 즐거워하는 비구가 일시적인 심해탈(心解脫)이나 일시적이지 않은 부동(不動)의 심해탈을 성취하여 머물 것이라는 경우는 없다. 그러나 아난다여, 무리로부터 떠나서 머무는 어떤 비구가 일시적인 심해탈(心解脫)이나 일시적이지 않은 부동(不動)의 심해탈을 성취하여 머물 것이라는 경우는 있다.
Comments
보인
2020.06.04 06:52
감사합니다.