홈
> 상윳따 니까야 1~4권 > 1.devatā
10. dutiyapajjunnadhītusuttaṃ (SN 1.40-빳준나의 딸 경2)
4. satullapakāyikavaggo, 10. dutiyapajjunnadhītusuttaṃ (SN 1.40-빳준나의 딸 경2)
40. evaṃ me sutaṃ — ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ mahāvanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. ekamantaṃ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi —
이렇게 나는 들었다. ― 한때 세존은 웨살리에서 큰 숲의 뾰족지붕 건물에 머물렀다. 빳준나의 딸 쭐라꼬까나다가 밤이 깊었을 때 아름다운 모습으로 큰 숲의 거의 전부를 빛나게 하면서 세존에게 왔다. 와서는 세존에게 절한 뒤 한 곁에 섰다. 한 곁에 선 빳준나의 딸 쭐라꼬까나다가 세존의 곁에서 이런 게송을 말했다. ―
“idhāgamā vijjupabhāsavaṇṇā, kokanadā pajjunnassa dhītā.
buddhañca dhammañca namassamānā, gāthācimā atthavatī abhāsi.
buddhañca dhammañca namassamānā, gāthācimā atthavatī abhāsi.
여기, 번갯불 같은 용모를 지닌 빳준나의 딸 꼬까나다가 왔습니다.
부처님과 가르침을 공경하면서 의미를 가진 이 게송들을 말합니다.
“bahunāpi kho taṃ vibhajeyyaṃ, pariyāyena tādiso dhammo.
saṃkhittamatthaṃ lapayissāmi, yāvatā me manasā pariyattaṃ.
saṃkhittamatthaṃ lapayissāmi, yāvatā me manasā pariyattaṃ.
그런 법이 있습니다. 저는 다양한 방법으로 그것을 분석할 수 있습니다.
나의 의(意)로 이해한 만큼 간략한 의미를 말하겠습니다.
“pāpaṃ na kayirā vacasā manasā,
kāyena vā kiñcana sabbaloke.
kāme pahāya satimā sampajāno,
dukkhaṃ na sevetha anatthasaṃhitan”ti.
kāyena vā kiñcana sabbaloke.
kāme pahāya satimā sampajāno,
dukkhaṃ na sevetha anatthasaṃhitan”ti.
세상에서 작은 것이라도 몸이나 말이나 의(意)로 모든 악을 행하지 말라.
소유의 사유를 버리고 사띠와 바른 앎을 가진 자는
괴로움과 불익으로 이끄는 것을 실천하지 않아야 한다. → (SN 1.20-사믿디 경)
satullapakāyikavaggo catuttho.
Comments
보인
2023.11.29 06:41
감사합니다.