홈
> 상윳따 니까야 1~4권 > 1.devatā
1. nāmasuttaṃ (SN 1.61-명(名) 경)
7. addhavaggo, 1. nāmasuttaṃ (SN 1.61-명(名) 경)
61.
“kiṃsu sabbaṃ addhabhavi, kismā bhiyyo na vijjati.
kissassu ekadhammassa, sabbeva vasamanvagū”ti.
무엇이 모든 것을 누르고, 무엇을 넘어서지 못합니까?
어떤 하나의 법에게 모든 것이 지배되고 뒤따릅니까?
“nāmaṃ sabbaṃ addhabhavi, nāmā bhiyyo na vijjati.
nāmassa ekadhammassa, sabbeva vasamanvagū”ti.
명(名)이 모든 것을 누르고, 명을 넘어서지 못한다.
명(名)이라는 하나의 법에게 모든 것은 지배되고 뒤따른다.
• adhibhavati: to overcome, overpower, surpass
• ajhhabhavi=adhibhavi=addhabhavi=ajjhabhu ― adhibhavati의 aor.
Comments
보인
2024.01.05 06:40
감사합니다.