홈
> 상윳따 니까야 1~4권 > 1.devatā
3. natthiputtasamasuttaṃ (SN 1.13-아들만한 것 없음 경)
2. nandanavaggo, 3. natthiputtasamasuttaṃ (SN 1.13-아들만한 것 없음 경)
13. sāvatthinidānaṃ. ekamantaṃ ṭhitā kho sā devatā bhagavato santike imaṃ gāthaṃ abhāsi —
사왓티에서 설해짐. 한 곁에 선 그 신은 세존의 곁에서 이런 게송을 말했다. ―
“natthi puttasamaṃ pemaṃ, natthi gosamitaṃ dhanaṃ.
natthi sūriyasamā ābhā, samuddaparamā sarā”ti.
natthi sūriyasamā ābhā, samuddaparamā sarā”ti.
아들만한 사랑이 없고, 소만한 재산이 없다.
태양만한 광명이 없고, 바다가 흐름 가운데 으뜸이다.
“natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ.
natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā”ti.
natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā”ti.
자신만한 사랑이 없고, 곡식만한 재산이 없다.
지혜만한 빛이 없고, 비가 흐름 가운데 으뜸이다.
Comments
보인
2023.10.20 06:49
감사합니다.