홈
> 상윳따 니까야 1~4권 > 2.devaputta > nānātitthiya
8. nandivisālasuttaṃ (SN 2.28-난디위살라 경)
3. nānātitthiyavaggo, 8. nandivisālasuttaṃ (SN 2.28-난디위살라 경)
• (SN 1.29-네 개의 바퀴 경) ☞ http://sutta.kr/bbs/board.php?bo_table=nikaya06_01_01&wr_id=108
109. ekamantaṃ ṭhito kho nandivisālo devaputto bhagavantaṃ gāthāya ajjhabhāsi —
“catucakkaṃ navadvāraṃ, puṇṇaṃ lobhena saṃyutaṃ.
paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.
paṅkajātaṃ mahāvīra, kathaṃ yātrā bhavissatī”ti.
“chetvā naddhiṃ varattañca, icchālobhañca pāpakaṃ.
samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.
samūlaṃ taṇhamabbuyha, evaṃ yātrā bhavissatī”ti.
한 곁에 선 신의 아들 난디위살라가 세존에게 게송으로 말했다. ―
“진흙에서 생겨나서 4개의 바퀴와 9개의 문을 가졌고, 망(望) 때문에 완전히 묶인 존재. 대웅(大雄)이시여, 어떻게 헤쳐가야 합니까?”
“가죽끈과 띠 그리고 다양한 원함에서 생기는 악(惡)한 망(望)을 끊고서
애(愛)를 뿌리로부터 파내면서 이렇게 헤쳐나갈 것입니다.”
Comments
보인
2024.03.28 05:48
감사합니다.