니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

상윳따 니까야 1~4권

홈 > 상윳따 니까야 1~4권 > 12.nidāna > buddha

12.nidāna

4. vipassīsuttaṃ (SN 12.4-위빳시 경)

buddha 1 133 2019.03.11 10:16
6 SN 12.4-위빳시 경vipassīsuttaṃ.hwpx (81.6K)   1일전

1. buddhavaggo, 4. vipassīsuttaṃ (SN 12.4-위빳시 경)


4. sāvatthiyaṃ viharati ... pe ... “vipassissa, bhikkhave, bhagavato arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi — ‘kicchaṃ vatāyaṃ loko āpanno jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca. atha ca panimassa dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassa. kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassā’”ti?


“비구들이여, 나에게 깨달음 이전, 깨닫지 못한 보살이었을 때 이런 생각이 떠올랐다. — ‘참으로 세상에서 고통을 겪는 이 존재는 태어나고, 늙고, 죽고, 옮겨가고, 다시 태어난다. 그러나 늙고 죽는 이 괴로움의 해방을 꿰뚫어 알지 못한다. 언제나 늙고 죽는 이 괴로움의 해방이 꿰뚫어 알려질 것인가?’라고.


“atha kho bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati jarāmaraṇaṃ hoti, kiṃpaccayā jarāmaraṇan’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘jātiyā kho sati jarāmaraṇaṃ hoti, jātipaccayā jarāmaraṇan’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 노사(老死)가 있고, 무엇을 조건으로 노사가 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘생(生)이 있을 때 노사가 있고, 생을 조건으로 노사가 생긴다.’라는 지혜의 관통이 여리작의(如理作意)를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati jāti hoti, kiṃpaccayā jātī’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘bhave kho sati jāti hoti, bhavapaccayā jātī’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. ― ‘무엇이 있을 때 생(生)이 있고, 무엇을 조건으로 생이 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘유(有)가 있을 때 생이 있고, 유를 조건으로 생이 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati bhavo hoti, kiṃpaccayā bhavo’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘upādāne kho sati bhavo hoti, upādānapaccayā bhavo’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 유(有)가 있고, 무엇을 조건으로 유가 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘취(取)가 있을 때 유가 있고, 취를 조건으로 유가 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati upādānaṃ hoti, kiṃpaccayā upādānan’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘taṇhāya kho sati upādānaṃ hoti, taṇhāpaccayā upādānan’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 취(取)가 있고, 무엇을 조건으로 취가 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘애(愛)가 있을 때 취가 있고, 애를 조건으로 취가 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati taṇhā hoti, kiṃpaccayā taṇhā’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 애(愛)가 있고, 무엇을 조건으로 애가 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘수(受)가 있을 때 애가 있고, 수를 조건으로 애가 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati vedanā hoti, kiṃpaccayā vedanā’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘phasse kho sati vedanā hoti, phassapaccayā vedanā’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 수(受)가 있고, 무엇을 조건으로 수가 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘촉(觸)이 있을 때 수가 있고, 촉을 조건으로 수가 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati phasso hoti, kiṃpaccayā phasso’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 촉(觸)이 있고, 무엇을 조건으로 촉이 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘육입(六入)이 있을 때 촉이 있고, 육입을 조건으로 촉이 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati saḷāyatanaṃ hoti, kiṃpaccayā saḷāyatanan’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘nāmarūpe kho sati saḷāyatanaṃ hoti, nāmarūpapaccayā saḷāyatanan’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 육입(六入)이 있고, 무엇을 조건으로 육입이 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘명색(名色)이 있을 때 육입이 있고, 명색을 조건으로 육입이 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati nāmarūpaṃ hoti, kiṃpaccayā nāmarūpan’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘viññāṇe kho sati nāmarūpaṃ hoti, viññāṇapaccayā nāmarūpan’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 명색(名色)이 있고, 무엇을 조건으로 명색이 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘식(識)이 있을 때 명색이 있고, 식을 조건으로 명색이 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati viññāṇaṃ hoti, kiṃpaccayā viññāṇan’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘saṅkhāresu kho sati viññāṇaṃ hoti, saṅkhārapaccayā viññāṇan’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 식(識)이 있고, 무엇을 조건으로 식이 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘행(行)들이 있을 때 식이 있고, 행들을 조건으로 식이 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho sati saṅkhārā honti, kiṃpaccayā saṅkhārā’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘avijjāya kho sati saṅkhārā honti, avijjāpaccayā saṅkhārā’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 있을 때 행(行)들이 있고, 무엇을 조건으로 행들이 생기는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘무명(無明)이 있을 때 행들이 있고, 무명을 조건으로 행들이 생긴다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“iti hidaṃ avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ ... pe ... evametassa kevalassa dukkhakkhandhassa samudayo hoti. ‘samudayo, samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.


이렇게 이것이 있다. 비구들이여, 무명을 조건으로 행들이, 행들을 조건으로 식이, 식을 조건으로 명색이, 명색을 조건으로 육입이, 육입을 조건으로 촉이, 촉을 조건으로 수가, 수를 조건으로 애가, 애를 조건으로 취가, 취를 조건으로 유가, 유를 조건으로 생이, 생을 조건으로 노사와 수비고우뇌가 생긴다. 이렇게 이 모든 괴로움 무더기가 자라난다[고집(苦集)]. 비구들이여, 나에게 ‘자라남, 자라남’이라는 이전에 들어보지 못한 법들에 대한 안(眼-눈)이 생겼다. 지(知-앎)가 생겼다. 혜(慧-지혜)가 생겼다. 명(明-밝음)이 생겼다. 광(光-빛)이 생겼다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati jarāmaraṇaṃ na hoti, kissa nirodhā jarāmaraṇanirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘jātiyā kho asati jarāmaraṇaṃ na hoti, jātinirodhā jarāmaraṇanirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 노사(老死)가 없고, 무엇이 소멸할 때 노사가 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘생(生)이 없을 때 노사가 없고, 생이 소멸할 때 노사가 소멸한다.’라는 지혜의 관통이 여리작의(如理作意)를 통해서 생겨났다


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘bhave kho asati jāti na hoti, bhavanirodhā jātinirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 생(生)이 없고, 무엇이 소멸할 때 생이 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘유(有)가 없을 때 생이 없고, 유가 소멸할 때 생이 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 유(有)가 없고, 무엇이 소멸할 때 유가 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘취(取)가 없을 때 유가 없고, 취가 소멸할 때 유가 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati upādānaṃ na hoti, kissa nirodhā upādānanirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘taṇhāya kho asati upādānaṃ na hoti, taṇhānirodhā upādānanirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 취(取)가 없고, 무엇이 소멸할 때 취가 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘애(愛)가 없을 때 취가 없고, 애가 소멸할 때 취가 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 애(愛)가 없고, 무엇이 소멸할 때 애가 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘수(受)가 없을 때 애가 없고, 수가 소멸할 때 애가 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 수(受)가 없고, 무엇이 소멸할 때 수가 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘촉(觸)이 없을 때 수가 없고, 촉이 소멸할 때 수가 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho’ti? atha kho bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 촉(觸)이 없고, 무엇이 소멸할 때 촉이 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘육입(六入)이 없을 때 촉이 없고, 육입이 소멸할 때 촉이 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati saḷāyatanaṃ na hoti, kissa nirodhā saḷāyatananirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘nāmarūpe kho asati saḷāyatanaṃ na hoti, nāmarūpanirodhā saḷāyatananirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 육입(六入)이 없고, 무엇이 소멸할 때 육입이 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘명색(名色)이 없을 때 육입이 없고, 명색이 소멸할 때 육입이 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati nāmarūpaṃ na hoti, kissa nirodhā nāmarūpanirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘viññāṇe kho asati nāmarūpaṃ na hoti, viññāṇanirodhā nāmarūpanirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 명색(名色)이 없고, 무엇이 소멸할 때 명색이 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘식(識)이 없을 때 명색이 없고, 식이 소멸할 때 명색이 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati viññāṇaṃ na hoti, kissa nirodhā viññāṇanirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘saṅkhāresu kho asati viññāṇaṃ na hoti, saṅkhāranirodhā viññāṇanirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 식(識)이 없고, 무엇이 소멸할 때 식이 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘행(行)들이 없을 때 식이 없고, 행들이 소멸할 때 식이 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“atha kho, bhikkhave, vipassissa bodhisattassa etadahosi — ‘kimhi nu kho asati saṅkhārā na honti, kissa nirodhā saṅkhāranirodho’ti? atha kho, bhikkhave, vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo — ‘avijjāya kho asati saṅkhārā na honti, avijjānirodhā saṅkhāranirodho’”ti.


그러자 비구들이여, 위빳시 보살에게 이런 생각이 떠올랐다. — ‘무엇이 없을 때 행(行)들이 없고, 무엇이 소멸할 때 행들이 소멸하는가?’라고. 그러자 비구들이여, 위빳시 보살에게 ‘무명(無明)이 없을 때 행들이 없고, 무명이 소멸할 때 행들이 소멸한다.’라는 지혜의 관통이 여리작의를 통해서 생겨났다.


“iti hidaṃ avijjānirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho ... pe ... evametassa kevalassa dukkhakkhandhassa nirodho hotīti. ‘nirodho, nirodho’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”. catutthaṃ.


이렇게 이것이 있다. 무명이 남김없이 바래어 소멸할 때 행들이 소멸하고, 행들이 소멸할 때 식이 소멸하고, 식이 소멸할 때 명색이 소멸하고, 명색이 소멸할 때 육입이 소멸하고, 육입이 소멸할 때 촉이 소멸하고, 촉이 소멸할 때 수가 소멸하고, 수가 소멸할 때 애가 소멸하고, 애가 소멸할 때 취가 소멸하고, 취가 소멸할 때 유가 소멸하고, 유가 소멸할 때 생이 소멸하고, 생이 소멸할 때 노사와 수비고우뇌가 소멸한다. 이렇게 이 모든 괴로움 무더기가 소멸한다[고멸(苦滅)]. 비구들이여, 나에게 ‘소멸, 소멸’이라는 이전에 들어보지 못한 법들에 대한 안(眼-눈)이 생겼다. 지(知-앎)가 생겼다. 혜(慧-지혜)가 생겼다. 명(明-밝음)이 생겼다. 광(光-빛)이 생겼다.” 

Comments

보인 04.16 20:22
감사합니다.
로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 검색 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close