홈
> 상윳따 니까야 1~4권 > 13.abhisamaya
10. dutiyapabbatasuttaṃ (SN 13.10-산 경2)
10. dutiyapabbatasuttaṃ (SN 13.10-산 경2)
83. sāvatthiyaṃ viharati ... pe ... “seyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā”ti?
사왓티에 머물다 … “예를 들면, 비구들이여, 산의 왕 히말라야가 부서지고 소진될 것이고, 옮겨져서 겨자씨 일곱 개 만큼의 돌만 남을 것이다. 그것을 어떻게 생각하는가, 비구들이여, 부서지고 소진된 산의 왕 히말라야와 남아있는 겨자씨 일곱 개 만큼의 돌 중에 어떤 것이 더 많은가?”
“etadeva, bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti himavato pabbatarājassa parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā”ti.
“대덕이시여, 부서지고 소진된 산의 왕 히말라야가 더 많고, 남아있는 겨자씨 일곱 개 만큼의 돌은 적습니다. 부서지고 소진된 산의 왕 히말라야와 비교할 때 남아있는 겨자씨 일곱 개 만큼의 돌은 1600분의 1에도 미치지 못하고, 16000분의 1에도 미치도 못하고, 160만분의 1에도 미치지 못합니다.”
“evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādiṇṇaṃ; appamattakaṃ avasiṭṭhaṃ. neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādiṇṇaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā. evaṃ mahatthiyo kho, bhikkhave, dhammābhisamayo, evaṃ mahatthiyo dhammacakkhupaṭilābho”ti. dasamaṃ.
“이처럼, 비구들이여, 견해를 갖추고 관통한 성스러운 제자에게 부서지고 소진된 괴로움이 더 많고, 남아있는 것은 적다. 부서지고 소진된 이전의 괴로움 무더기와 비교할 때 최대 일곱 번은 1600분의 1에도 미치지 못하고, 16000분의 1에도 미치지 못하고, 160만분의 1에도 미치지 못한다. 비구들이여, 법의 관통은 이렇게 큰 이익이고, 법안을 얻음은 이렇게 큰 이익이다.”
Comments
보인
2022.03.04 23:27
감사합니다.