홈
> 상윳따 니까야 1~4권 > 13.abhisamaya
11. tatiyapabbatasuttaṃ (SN 13.11-산 경3)
11. tatiyapabbatasuttaṃ (SN 13.11-산 경3)
84. sāvatthiyaṃ viharati ... pe ... “seyyathāpi, bhikkhave, puriso sinerussa pabbatarājassa satta muggamattiyo pāsāṇasakkharā upanikkhipeyya. taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā sineru pabbatarājā”ti?
사왓티에 머물다 … “예를 들면, 비구들이여, 어떤 사람이 산의 왕 수미산에 완두콩 일곱 개 만큼의 돌조각을 올려놓을 것이다. 그것을 어떻게 생각하는가, 비구들이여, 올려놓은 완두콩 일곱 개 만큼의 돌조각과 산의 왕 수미산 중에 어떤 것이 더 많은가?”
“etadeva, bhante, bahutaraṃ yadidaṃ sineru pabbatarājā; appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā. neva satimaṃ kalaṃ upenti na sahassimaṃ kalaṃ upenti na satasahassimaṃ kalaṃ upenti sineruṃ pabbatarājānaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā”ti. “evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa adhigamaṃ upanidhāya aññatitthiyasamaṇabrāhmaṇaparibbājakānaṃ adhigamo neva satimaṃ kalaṃ upeti na sahassimaṃ kalaṃ upeti na satasahassimaṃ kalaṃ upeti. evaṃ mahādhigamo, bhikkhave, diṭṭhisampanno puggalo, evaṃ mahābhiñño”ti. ekādasamaṃ.
“대덕이시여, 산의 왕 수미산이 더 많고, 올려놓은 완두콩 일곱 개 만큼의 돌조각은 적습니다. 산의 왕 수미산과 비교할 때 올려놓은 완두콩 일곱 개 만큼의 돌조각은 1600분의 1에도 미치지 못하고, 16000분의 1에도 미치지 못하고, 160만분의 1에도 미치지 못합니다.”
“이처럼, 비구들이여, 견해를 갖춘 성스러운 제자의 성취와 비교할 때 외도의 사문-바라문-유행승들의 성취는 1600분의 1에도 미치지 못하고, 16000분의 1에도 미치지 못하고, 160만분의 1에도 미치지 못한다. 비구들이여, 견해를 갖춘 사람은 이렇게 큰 성취가 있고, 이렇게 큰 실다운 지혜를 가졌다.”
Comments
보인
2022.03.04 23:27
감사합니다.