홈
> 상윳따 니까야 1~4권 > 14.dhātu
1. dhātunānattasuttaṃ (SN 14.1-요소의 다양함 경)
1. nānattavaggo, 1. dhātunānattasuttaṃ (SN 14.1-요소의 다양함 경)
85. sāvatthiyaṃ viharati ... pe ... “dhātunānattaṃ vo, bhikkhave, desessāmi. taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. bhagavā etadavoca —
사왓티에 머물다. … “비구들이여, 그대들에게 요소[계(界)]의 다양함을 설할 것이다. 듣고 잘 사고하라. 나는 말할 것이다.” “알겠습니다, 대덕이시여.”라고 그 비구들은 세존에게 대답했다. 세존은 이렇게 말했다. ㅡ
“katamañca, bhikkhave, dhātunānattaṃ? cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu — idaṃ vuccati, bhikkhave, dhātunānattan”ti. paṭhamaṃ.
“비구들이여, 무엇이 요소의 다양함인가? 안(眼)의 요소, 색(色)의 요소, 안식(眼識)의 요소, 이(耳)의 요소, 성(聲)의 요소, 이식(耳識)의 요소, 비(鼻)의 요소, 향(香)의 요소, 비식(鼻識)의 요소, 설(舌)의 요소, 미(味)의 요소, 설식(舌識)의 요소, 신(身)의 요소, 촉(觸)의 요소, 신식(身識)의 요소, 의(意)의 요소, 법(法)의 요소, 의식(意識)의 요소 ㅡ 비구들이여, 이것이 요소의 다양함이라고 불린다.”
Comments
보인
2023.07.16 13:26
감사합니다.