홈
> 상윳따 니까야 1~4권 > 23.rādha
9. chandarāgasuttaṃ (SN 23.9-욕탐(欲貪) 경)
1. paṭhamavaggo, 9. chandarāgasuttaṃ (SN 23.9-욕탐(欲貪) 경)
168. sāvatthinidānaṃ. ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca — “rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. vedanāya yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. saññāya... saṅkhāresu yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. viññāṇe yo chando yo rāgo yā nandī yā taṇhā, taṃ pajahatha. evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ... pe ... anuppādadhamman”ti. navamaṃ.
사왓티에서 설해짐. 한 곁에 앉은 라다 존자에게 세존은 이렇게 말했다. ㅡ “라다여, 색(色)에 대한 찬다, 탐(貪), 난디, 갈애를 버려야한다. 이렇게 그 색(色)은 버려지고 뿌리 뽑히고 윗부분이 잘린 야자수처럼 되고 존재하지 않게 되고 미래에 생겨나지 않는 상태가 될 것이다. 수(受)에 대한 찬다, 탐(貪), 난디, 갈애를 버려야한다. 이렇게 그 수(受)는 버려지고 뿌리 뽑히고 윗부분이 잘린 야자수처럼 되고 존재하지 않게 되고 미래에 생겨나지 않는 상태가 될 것이다. 상(想)에 대한 … 행(行)들에 대한 찬다, 탐(貪), 난디, 갈애를 버려야한다. 이렇게 그 행(行)들은 버려지고 뿌리 뽑히고 윗부분이 잘린 야자수처럼 되고 존재하지 않게 되고 미래에 생겨나지 않는 상태가 될 것이다. 식(識)에 대한 찬다, 탐(貪), 난디, 갈애를 버려야한다. 이렇게 그 식(識)은 버려지고 뿌리 뽑히고 윗부분이 잘린 야자수처럼 되고 존재하지 않게 되고 미래에 생겨나지 않는 상태가 될 것이다.”