홈
> 상윳따 니까야 1~4권 > 35.saḷāyatana(1) > gilāna
10. phaggunapañhāsuttaṃ (SN 35.83-팍구나 질문 경)
8. gilānavaggo, 10. phaggunapañhāsuttaṃ (SN 35.83-팍구나 질문 경)
83. atha kho āyasmā phagguno ... pe ... ekamantaṃ nisinno kho āyasmā phagguno bhagavantaṃ etadavoca —
그때 팍구나 존자가 … 한 곁에 앉은 팍구나 존자가 세존에게 이렇게 말했다. ―
“atthi nu kho, bhante, taṃ cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya ... pe ... atthi nu kho, bhante, sā jivhā, yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya ... pe ... atthi nu kho so, bhante, mano, yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyyā”ti?
“대덕이시여, 완전히 꺼진 분, 희론을 끊은 분, 경로를 끊은 분, 윤회를 끝낸 분, 모든 괴로움을 극복한 과거의 부처님들을 선언할 수 있는 안(眼)이 있습니까? … 완전히 꺼진 분, 희론을 끊은 분, 경로를 끊은 분, 윤회를 끝낸 분, 모든 괴로움을 극복한 과거의 부처님들을 선언할 수 있는 설(舌)이 있습니까? … 완전히 꺼진 분, 희론을 끊은 분, 경로를 끊은 분, 윤회를 끝낸 분, 모든 괴로움을 극복한 과거의 부처님들을 선언할 수 있는 의(意)가 있습니까?”라고.
“natthi kho taṃ, phagguna, cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya ... pe ... natthi kho sā, phagguna, jivhā, yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya ... pe ... natthi kho so, phagguna, mano, yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyyā”ti. dasamaṃ.
“팍구나여, 완전히 꺼진 분, 희론을 끊은 분, 경로를 끊은 분, 윤회를 끝낸 분, 모든 괴로움을 극복한 과거의 부처님들을 선언할 수 있는 안(眼)은 없다 … 완전히 꺼진 분, 희론을 끊은 분, 경로를 끊은 분, 윤회를 끝낸 분, 모든 괴로움을 극복한 과거의 부처님들을 선언할 수 있는 설(舌)은 없다 … 완전히 꺼진 분, 희론을 끊은 분, 경로를 끊은 분, 윤회를 끝낸 분, 모든 괴로움을 극복한 과거의 부처님들을 선언할 수 있는 의(意)는 없다.”