니까야 번역 불사 터
Toggle navigation
  • 0
  • 회원가입  |  정보찾기
  • 연구회
    • 인사말씀
    • 지 향
    • 번역 불사 터의 필요성
    • 연결된사이트
    • 후원보시 결산공고
    • 찾아오는 길
  • 마하 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • verañjakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • sukkavissaṭṭhi
      • kāyasaṃsagga
      • duṭṭhullavācā
      • attakāmapāricariya
      • sañcaritta
      • kuṭikāra
      • vihārakāra
      • duṭṭhadosa
      • dutiyaduṭṭhadosa
      • saṅghabheda
      • bhedānuvattaka
      • dubbaca
      • kuladūsaka
    • aniyatakaṇḍaṃ
      • paṭhamāniyata
      • dutiyāniyata
    • nissaggiyakaṇḍaṃ
      • cīvaravaggo
      • kosiyavaggo 
      • pattavaggo
    • pācittiyakaṇḍaṃ
      • musāvādavaggo
      • bhūtagāmavaggo
      • ovādavaggo
      • bhojanavaggo
      • acelakavaggo
      • surāpānavaggo
      • sappāṇakavaggo
      • sahadhammikavaggo
      • ratanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyapāṭidesanīya
      • tatiyapāṭidesanīya
      • catutthapāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • ujjagghikavaggo
      • khambhakatavaggo
      • sakkaccavaggo
      • kabaḷavaggo
      • surusuruvaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 비구니 위방가
    • 개 요
    • pārājikakaṇḍaṃ
      • paṭhamapārājikaṃ
      • dutiyapārājikaṃ
      • tatiyapārājikaṃ
      • catutthapārājikaṃ
    • saṅghādisesakaṇḍaṃ
      • paṭhamasaṅghādisesa
      • dutiyasaṅghādisesa
      • tatiyasaṅghādisesa
      • catutthasaṅghādisesa
      • pañcamasaṅghādisesa
      • chaṭṭhasaṅghādisesa
      • sattamasaṅghādisesa
      • aṭṭhamasaṅghādisesa
      • navamasaṅghādisesa
      • dasamasaṅghādisesa
    • nissaggiyakaṇḍaṃ
      • paṭhama
      • dutiya
      • tatiya
      • catuttha
      • pañcama
      • chaṭṭha
      • sattama
      • aṭṭhama
      • navama
      • dasama
      • ekādasama
      • dvādasama
    • pācittiyakaṇḍaṃ
      • lasuṇavaggo
      • andhakāravaggo
      • naggavaggo
      • tuvaṭṭavaggo
      • cittāgāravaggo
      • ārāmavaggo
      • gabbhinīvaggo
      • kumārībhūtavaggo
      • chattupāhanavaggo
    • pāṭidesanīyakaṇḍaṃ
      • paṭhamapāṭidesanīya
      • dutiyādipāṭidesanīya
    • sekhiyakaṇḍaṃ
      • parimaṇḍalavaggo
      • pādukavaggo
    • adhikaraṇasamathā
      • adhikaraṇasamathā
  • 디가 니까야
    • 개 요
    • 1권-sīlakkhandhavagga
      • 1.brahmajālasuttaṃ
      • 2.sāmaññaphalasuttaṃ
      • 3.ambaṭṭhasuttaṃ
      • 4.soṇadaṇḍasuttaṃ
      • 5.kūṭadantasuttaṃ
      • 6.mahālisuttaṃ
      • 7.jāliyasuttaṃ
      • 8.mahāsīhanādasuttaṃ
      • 9.poṭṭhapādasuttaṃ
      • 10.subhasuttaṃ
      • 11.kevaṭṭasuttaṃ
      • 12.lohiccasuttaṃ
      • 13.tevijjasuttaṃ
    • 2권-mahāvagga
      • 14.mahāpadānasuttaṃ
      • 15.mahānidānasuttaṃ
      • 16.mahāparinibbānasuttaṃ
      • 17.mahāsudassanasuttaṃ
      • 18.janavasabhasuttaṃ
      • 19.mahāgovindasuttaṃ
      • 20.mahāsamayasuttaṃ
      • 21.sakkapañhasuttaṃ
      • 22.mahāsatipaṭṭhānasuttaṃ
      • 23.pāyāsisuttaṃ
    • 3권-pāthikavagga
      • 24.pāthikasuttaṃ
      • 25.udumbarikasuttaṃ
      • 26.cakkavattisuttaṃ
      • 27.aggaññasuttaṃ
      • 28.sampasādanīyasuttaṃ
      • 29.pāsādikasuttaṃ
      • 30.lakkhaṇasuttaṃ
      • 31.siṅgālasuttaṃ
      • 32.āṭānāṭiyasuttaṃ
      • 33.saṅgītisuttaṃ
      • 34.dasuttarasuttaṃ[횡(橫)]
      • 34.dasuttarasuttaṃ[종(縱)]
  • 맛지마 니까야
    • 개 요
    • 1품-mūlapariyāyavaggo
      • 1.mūlapariyāya
      • 2.sabbāsava
      • 3.dhammadāyāda
      • 4.bhayabherava
      • 5.anaṅgaṇa
      • 6.ākaṅkheyya
      • 7.vattha
      • 8.sallekha
      • 9.sammādiṭṭhi
      • 10.mahāsatipaṭṭhāna
    • 2품-sīhanādavaggo
      • 11.cūḷasīhanāda
      • 12.mahāsīhanāda
      • 13.mahādukkhakkhandha
      • 14.cūḷadukkhakkhandha
      • 15.anumāna
      • 16.cetokhila
      • 17.vanapattha
      • 18.madhupiṇḍika
      • 19.dvedhāvitakka
      • 20.vitakkasaṇṭhāna
    • 3품-opammavaggo
      • 21.kakacūpama
      • 22.alagaddūpama
      • 23.vammika
      • 24.rathavinīta
      • 25.nivāpa
      • 26.pāsarāsi
      • 27.cūḷahatthipadopama
      • 28.mahāhatthipadopama
      • 29.mahāsāropama
      • 30.cūḷasāropama
    • 4품-mahāyamakavaggo
      • 31.cūḷagosiṅga
      • 32.mahāgosiṅga
      • 33.mahāgopālaka
      • 34.cūḷagopālaka
      • 35.cūḷasaccaka
      • 36.mahāsaccaka
      • 37.cūḷataṇhāsaṅkhaya
      • 38.mahātaṇhāsaṅkhaya
      • 39.mahāassapura
      • 40.cūḷāssapura
    • 5품-cūḷayamakavaggo
      • 41.sāleyyaka
      • 42.verañjaka
      • 43.mahāvedalla
      • 44.cūḷavedalla
      • 45.cūḷadhammasamādāna
      • 46.mahādhammasamādāna
      • 47.vīmaṃsaka
      • 48.kosambiya
      • 49.brahmanimantanika
      • 50.māratajjanīya
    • 6품-gahapativaggo
      • 51.kandaraka
      • 52.aṭṭhakanāgara
      • 53.sekha
      • 54.potaliya
      • 55.jīvaka
      • 56.upāli
      • 57.kukkuravatika
      • 58.abhayarājakumāra
      • 59.bahuvedanīya
      • 60.apaṇṇaka
    • 7품-bhikkhuvaggo
      • 61.ambalaṭṭhikarāhulovāda
      • 62.mahārāhulovāda
      • 63.cūḷamālukya
      • 64.mahāmālukya
      • 65.bhaddāli
      • 66.laṭukikopama
      • 67.cātuma
      • 68.naḷakapāna
      • 69.goliyāni
      • 70.kīṭāgiri
    • 8품-paribbājakavaggo
      • 71.tevijjavaccha
      • 72.aggivaccha
      • 73.mahāvaccha
      • 74.dīghanakha
      • 75.māgaṇḍiya
      • 76.sandaka
      • 77.mahāsakuludāyi
      • 78.samaṇamuṇḍika
      • 79.cūḷasakuludāyi
      • 80.vekhanasa
    • 9품-rājavaggo
      • 81.ghaṭikāra
      • 82.raṭṭhapāla
      • 83.maghadeva
      • 84.madhura
      • 85.bodhirājakumāra
      • 86.aṅgulimāla
      • 87.piyajātika
      • 88.bāhitika
      • 89.dhammacetiya
      • 90.kaṇṇakatthala
    • 10품-brāhmaṇavaggo
      • 91.brahmāyu
      • 92.sela
      • 93.assalāyana
      • 94.ghoṭamukha
      • 95.caṅkī
      • 96.esukārī
      • 97.dhanañjāni
      • 98.vāseṭṭha
      • 99.subha
      • 100.saṅgārava
    • 11품-devadahavaggo
      • 101.devadaha
      • 102.pañcattaya
      • 103.kinti
      • 104.sāmagāma
      • 105.sunakkhatta
      • 106.āneñjasappāya
      • 107.gaṇakamoggallāna
      • 108.gopakamoggallāna
      • 109.mahāpuṇṇama
      • 110.cūḷapuṇṇama
    • 12품-anupadavaggo
      • 111.anupada
      • 112.chabbisodhana
      • 113.sappurisa
      • 114.sevitabbāsevitabba
      • 115.bahudhātuka
      • 116.isigili
      • 117.mahācattārīsaka
      • 118.ānāpānassati
      • 119.kāyagatāsati
      • 120.saṅkhārupapatti
    • 13품-suññatavaggo
      • 121.cūḷasuññata
      • 122.mahāsuññata
      • 123.acchariyābbhuta
      • 124.bākula
      • 125.dantabhūmi
      • 126.bhūmija
      • 127.anuruddha
      • 128.upakkilesa
      • 129.bālapaṇḍita
      • 130.devadūta
    • 14품-vibhaṅgavaggo
      • 131.bhaddekaratta
      • 132.ānandabhaddekaratta
      • 133.mahākaccānabhaddekaratta
      • 134.lomasakaṅgiyabhaddekaratta
      • 135.cūḷakammavibhaṅga
      • 136.mahākammavibhaṅga
      • 137.saḷāyatanavibhaṅga
      • 138.uddesavibhaṅga
      • 139.araṇavibhaṅga
      • 140.dhātuvibhaṅga
      • 141.saccavibhaṅga
      • 142.dakkhiṇāvibhaṅga
    • 15품-saḷāyatanavaggo
      • 143.anāthapiṇḍikovāda
      • 144.channovāda
      • 145.puṇṇovāda
      • 146.nandakovāda
      • 147.cūḷarāhulovāda
      • 148.chachakka
      • 149.mahāsaḷāyatanika
      • 150.nagaravindeyya
      • 151.piṇḍapātapārisuddhi
      • 152.indriyabhāvanā
  • 상윳따 니까야 1~4권
    • 개 요
    • 1권-sagāthāvaggo
      • 1.devatā
      • 2.devaputta
      • 3.kosala
      • 4.māra
      • 5.bhikkhunī
      • 6.brahma
      • 7.brāhmaṇa
      • 8.vaṅgīsa
      • 9.vana
      • 10.yakkha
      • 11.sakka
    • 2권-nidānavaggo
      • 12.nidāna
      • 13.abhisamaya
      • 14.dhātu
      • 15.anamatagga
      • 16.kassapa
      • 17.lābhasakkāra
      • 18.rāhula
      • 19.lakkhaṇa
      • 20.opamma
      • 21.bhikkhu
    • 3권-khandhavaggo
      • 22.khandha
      • 23.rādha
      • 24.diṭṭhi
      • 25.okkanta
      • 26.uppāda
      • 27.kilesa
      • 28.sāriputta
      • 29.nāga
      • 30.supaṇṇa
      • 31.gandhabbakāya
      • 32.valāhaka
      • 33.vacchagotta
      • 34.jhāna
    • 4권-saḷāyatanavaggo
      • 35.saḷāyatana(1)
      • 35.saḷāyatana(2)
      • 36.vedanā
      • 37.mātugāma
      • 38.jambukhādaka
      • 39.sāmaṇḍaka
      • 40.moggallāna
      • 41.citta
      • 42.gāmaṇi
      • 43.asaṅkhata
      • 44.abyākata
  • 상윳따 니까야 5권
    • 개 요
    • 45.magga
      • avijjā
      • vihāra
      • micchatta
      • paṭipatti
      • aññatitthiyapeyyāla
      • sūriyapeyyāla
      • ekadhammapeyyāla
      • dutiyaekadhammapeyyāla
      • gaṅgāpeyyāla
      • dutiyagaṅgāpeyyāla
      • appamādapeyyāla
      • balakaraṇīya
      • esanā
      • ogha
    • 46.bojjhaṅga(1)
      • pabbata
      • gilāna
      • udāyi
      • nīvaraṇa
      • cakkavatti
      • sākaccha
      • ānāpāna
      • nirodhavaggo 
    • 46.bojjhaṅga(2)
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
      • punagaṅgāpeyyāla
      • punāppamāda
      • punabalakaraṇīya
      • punaesanā
      • punaogha
    • 47.satipaṭṭhāna
      • ambapāli
      • nālanda
      • sīlaṭṭhiti
      • ananussuta
      • amata
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 48.indriya
      • suddhika
      • mudutara
      • chaḷindriya
      • sukhindriya
      • jarā
      • sūkarakhata
      • bodhipakkhiya
      • gaṅgāpeyyāla
      • ogha
      • gaṅgāpeyyāla
      • ogha
    • 49.sammappadhāna
      • gaṅgāpeyyāla
      • appamāda
      • balakaraṇīya
      • esanā
      • ogha
    • 50.bala
      • gaṅgāpeyyāla
      • appamāda
      • ogha
      • gaṅgāpeyyāla
      • esanā
      • ogha
    • 51.iddhipāda
      • cāpāla
      • pāsādakampana
      • ayoguḷa
      • gaṅgāpeyyāla
      • ogha
    • 52.anuruddha
      • rahogata
      • ogha
    • 53.jhāna
      • gaṅgāpeyyāla
      • ogha
    • 54.ānāpāna
      • ekadhamma
      • dutiya
    • 55.sotāpatti
      • veḷudvāra
      • rājakārāma
      • saraṇāni
      • puññābhisanda
      • sagāthakapuññābhisanda
      • sappañña
      • mahāpañña
    • 56.sacca
      • samādhi
      • dhammacakkappavattana
      • koṭigāma
      • sīsapāvana
      • papāta
      • abhisamaya
      • paṭhamāamakadhaññapeyyāla
      • dutiyāamakadhaññapeyyāla
      • tatiyāamakadhaññapeyyāla
      • catutthāamakadhaññapeyyāla
      • pañcagatipeyyāla
  • 앙굿따라 니까야1~4모음
    • 개 요
    • ekakanipātapāḷi(1모음-1)
      • rūpādi
      • nīvaraṇappahāna
      • akammaniya
      • adanta
      • paṇihitāccha
      • accharāsaṅghāta
      • vīriyārambhādi
      • kalyāṇamittādi
      • pamādādi
      • dutiyapamādādi
    • ekakanipātapāḷi(1모음-2)
      • adhamma
      • anāpatti
      • ekapuggala
      • etadagga
      • aṭṭhānapāḷi
      • ekadhammapāḷi
      • pasādakaradhamma
      • aparāccharāsaṅghāta
      • kāyagatāsati
      • amata
    • dukanipātapāḷi(2모음-1)
      • kammakaraṇa
      • adhikaraṇa
      • bāla
      • samacitta
      • parisa
      • puggala
      • sukha
      • sanimitta
      • dhamma
      • bāla
    • dukanipātapāḷi(2모음-2)
      • āsāduppajaha
      • āyācana
      • dāna
      • santhāra
      • samāpatti
      • kodhapeyyālaṃ
      • akusalapeyyālaṃ
      • vinayapeyyālaṃ
      • rāgapeyyālaṃ
    • tikanipātapāḷi(3모음-1)
      • bāla
      • rathakāra
      • puggala
      • devadūta
      • cūḷa
      • brāhmaṇa
      • mahā
      • ānanda
      • samaṇa
      • loṇakapalla
    • tikanipātapāḷi(3모음-2)
      • sambodha
      • āpāyika
      • kusināra
      • yodhājīva
      • maṅgala
      • acelaka
      • kammapathapeyyālaṃ
      • rāgapeyyālaṃ
    • catukkanipātapāḷi(4모음-1)
      • bhaṇḍagāma
      • cara
      • uruvela
      • cakka
      • rohitassa
      • puññābhisanda
      • pattakamma
      • apaṇṇaka
      • macala
      • asura
    • catukkanipātapāḷi(4모음-2)
      • valāhaka
      • kesi
      • bhaya
      • puggala
      • ābhā
      • indriya
      • paṭipadā
      • sañcetaniya
      • brāhmaṇa
      • mahā
    • catukkanipātapāḷi(4모음-3)
      • sappurisa
      • parisā
      • duccarita
      • kamma
      • āpattibhaya
      • abhiññā
      • kammapatha
      • rāgapeyyālaṃ
  • 앙굿따라 니까야5~11모음
    • 개 요
    • pañcakanipātapāḷi(5모음-1)
      • sekhabala
      • bala
      • pañcaṅgika
      • sumana
      • muṇḍarāja
      • nīvaraṇa
      • saññā
      • yodhājīva
      • thera
      • kakudha
    • pañcakanipātapāḷi(5모음-2)
      • phāsuvihāra
      • andhakavinda
      • gilāna
      • rāja
      • tikaṇḍakī
      • saddhamma
      • āghāta
      • upāsaka
      • arañña
      • brāhmaṇa
    • pañcakanipātapāḷi(5모음-3)
      • kimila
      • akkosaka
      • dīghacārika
      • āvāsika
      • duccarita
      • upasampadā
      • sammutipeyyālaṃ
      • sikkhāpadapeyyālaṃ
      • rāgapeyyālaṃ
    • chakkanipātapāḷi(6모음)
      • āhuneyya
      • sāraṇīya
      • anuttariya
      • devatā
      • dhammika
      • mahā
      • devatā
      • arahatta
      • sīti
      • ānisaṃsa
      • tika
      • sāmañña
      • rāgapeyyālaṃ
    • sattakanipātapāḷi(7모음)
      • dhana
      • anusaya
      • vajjisattaka
      • devatā
      • mahāyañña
      • abyākata
      • mahā
      • vinaya
      • samaṇa
      • āhuneyya
      • rāgapeyyālaṃ
    • aṭṭhakanipātapāḷi(8모음)
      • mettā
      • mahā
      • gahapati
      • dāna
      • uposatha
      • gotamī
      • bhūmicāla
      • yamaka
      • sati
      • sāmañña
      • rāgapeyyālaṃ
    • navakanipātapāḷi(9모음)
      • sambodhi
      • sīhanāda
      • sattāvāsa
      • mahā
      • sāmañña
      • khema
      • satipaṭṭhāna
      • sammappadhāna
      • iddhipāda
      • rāgapeyyālaṃ
    • dasakanipātapāḷi(10모음-1)
      • ānisaṃsa
      • nātha
      • mahā
      • upāli
      • akkosa
      • sacitta
      • yamaka
      • ākaṅkha
      • thera
      • upāli
    • dasakanipātapāḷi(10모음-2)
      • samaṇasaññā
      • paccorohaṇi
      • parisuddha
      • sādhu
      • ariya
      • puggala
      • jāṇussoṇi
      • sādhu
      • ariyamagga
      • aparapuggala
      • karajakāya
      • sāmañña
      • rāgapeyyālaṃ
    • ekādasakanipātapāḷi(11모음)
      • nissaya
      • anussati
      • sāmañña
      • rāgapeyyālaṃ
  • 쿳다까 니까야
    • 개 요
    • suttanipātapāḷi
      • 1.uragavaggo
      • 2.cūḷavaggo
      • 3.mahāvaggo
      • 4.aṭṭhakavaggo
      • 5.pārāyanavaggo
    • dhammapadapāḷi(1)
      • 1.yamakavaggo
      • 2.appamādavaggo
      • 3.cittavaggo
      • 4.pupphavaggo
      • 5.bālavaggo
      • 6.paṇḍitavaggo
      • 7.arahantavaggo
      • 8.sahassavaggo
      • 9.pāpavaggo
      • 10.daṇḍavaggo
      • 11.jarāvaggo
      • 12.attavaggo
      • 13.lokavaggo
    • dhammapadapāḷi(2)
      • 14.buddhavaggo
      • 15.sukhavaggo
      • 16.piyavaggo
      • 17.kodhavaggo
      • 18.malavaggo
      • 19.dhammaṭṭhavaggo
      • 20.maggavaggo
      • 21.pakiṇṇakavaggo
      • 22.nirayavaggo
      • 23.nāgavaggo
      • 24.taṇhāvaggo
      • 25.bhikkhuvaggo
      • 26.brāhmaṇavaggo
  • 커뮤니티
    • 소식/공지사항
    • 법우회
    • 갤러리
    • 자유게시판
    • 묻고답하기
Facebook Twitter GooglePlus KakaoStory NaverBand

상윳따 니까야 1~4권

홈 > 상윳따 니까야 1~4권 > 35.saḷāyatana(1) > yamaka

35.saḷāyatana(1)

2. dutiyapubbesambodhasuttaṃ (SN 35.14-깨달음 이전 경2)

yamaka 1 94 2019.05.04 20:28
2 SN 35.14-깨달음 이전 경2dutiyapubbesambodhasuttaṃ.hwp (96.0K)   2021.12.07

2. yamakavaggo, 2. dutiyapubbesambodhasuttaṃ (SN 35.14-깨달음 이전 경2)

 

14. “pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi — ‘ko nu kho rūpānaṃ assādo, ko ādīnavo, kiṃ nissaraṇaṃ? ko saddānaṃ ... pe ... ko gandhānaṃ... ko rasānaṃ... ko phoṭṭhabbānaṃ... ko dhammānaṃ assādo, ko ādīnavo, kiṃ nissaraṇan’ti? tassa mayhaṃ, bhikkhave, etadahosi — ‘yaṃ kho rūpe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpānaṃ assādo. yaṃ rūpā aniccā dukkhā vipariṇāmadhammā, ayaṃ rūpānaṃ ādīnavo. yo rūpesu chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpānaṃ nissaraṇaṃ. yaṃ sadde... gandhe... rase... phoṭṭhabbe... yaṃ dhamme paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ dhammānaṃ assādo. yaṃ dhammā aniccā dukkhā vipariṇāmadhammā, ayaṃ dhammānaṃ ādīnavo. yo dhammesu chandarāgavinayo chandarāgappahānaṃ, idaṃ dhammānaṃ nissaraṇan’”ti.

 

“비구들이여, 깨달음 이전, 깨닫지 못한 보살이었던 나에게 이런 생각이 떠올랐다. ㅡ ‘색(色)들의 매력(魅力)은 무엇이고, 위험(危險)은 무엇이고, 해방(解放)은 무엇인가? 성(聲)들의 … 향(香)들의 … 미(味)들의 … 촉(觸)들의 … 법(法)들의 매력은 무엇이고, 위험은 무엇이고, 해방은 무엇인가? 비구들이여, 그런 나에게 이런 생각이 떠올랐다. ㅡ ‘색들을 연(緣)하여 생기는 즐거움과 만족이 색들의 매력이다. 색들의 무상(無常)-고(苦)-변하는 성질이 색들의 위험이다. 색들에 대한 욕탐(欲貪)의 제어와 욕탐의 버림이 색들의 해방이다. 성들을 … 향들을 … 미들을 … 촉들을 … 법들을 연하여 생기는 즐거움과 만족이 법들의 매력이다. 법들의 무상-고-변하는 성질이 법들의 위험이다. 법들에 대한 욕탐의 제어와 욕탐의 버림이 법들의 해방이다.

 

“yāvakīvañcāhaṃ, bhikkhave, imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. yato ca khvāhaṃ, bhikkhave, imesaṃ channaṃ bāhirānaṃ āyatanānaṃ evaṃ assādañca assādato, ādīnavañca ādīnavato, nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. ñāṇañca pana me dassanaṃ udapādi — ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti. dutiyaṃ.

 

비구들이여, 나는 이렇게 육외입처의 매력을 매력으로부터, 위험을 위험으로부터, 해방을 해방으로부터 있는 그대로 실답게 알지 못한 때까지는, 비구들이여, 나는 신과 마라와 범천을 포함하는 세상에서, 사문-바라문과 신과 사람을 포함하는 존재를 위해 ‘위없는 바른 깨달음을 깨달았다.’라고 선언하지 않았다. 그러나 비구들이여, 나는 이 이렇게 육내입처의 매력을 매력으로부터, 위험을 위험으로부터, 해방을 해방으로부터 있는 그대로 실답게 알았기 때문에, 비구들이여, 나는 신과 마라와 범천을 포함하는 세상에서, 사문-바라문과 신과 사람을 포함하는 존재를 위해 ‘위없는 바른 깨달음을 깨달았다.’라고 선언했다. 그리고 나에게 지(知)와 견(見)이 생겼다. ― ‘ 나의 해탈은 흔들리지 않는다. 이것이 태어남의 끝이다. 이제 다음의 존재는 없다.’라고.”

Comments

보인 2020.06.12 14:25
감사합니다.
로그인한 회원만 댓글 등록이 가능합니다.
이전 다음 검색 목록
이용약관 | 개인정보취급방침 | 이메일 무단수집거부 | 책임의 한계와 법적고지
대표 : 해피법당   주소 : 부산시 부산진구 연수로 2(양정동) 3층   전화 : 051-864-4284   개인정보관리책임자 : 해피법당   이메일 : happysangha@naver.com
 COPYRIGHT©2018 근본경전연구회 . ALL RIGHTS RESERVED.

Close