홈
> 상윳따 니까야 1~4권 > 35..saḷāyatana(2) > nandikkhaya
11. sakkāyadiṭṭhipahānasuttaṃ (SN 35.149-유신견을 버림 경)
16. nandikkhayavaggo, 11. sakkāyadiṭṭhipahānasuttaṃ (SN 35.149-유신견을 버림 경)
166. atha kho aññataro bhikkhu ... pe ... etadavoca — “kathaṃ nu kho, bhante, jānato kathaṃ passato sakkāyadiṭṭhi pahīyatī”ti? “cakkhuṃ kho, bhikkhu, dukkhato jānato passato sakkāyadiṭṭhi pahīyati. rūpe dukkhato jānato passato sakkāyadiṭṭhi pahīyati. cakkhuviññāṇaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati. cakkhusamphassaṃ dukkhato jānato passato sakkāyadiṭṭhi pahīyati ... pe ... yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhato jānato passato sakkāyadiṭṭhi pahīyati. evaṃ kho, bhikkhu, jānato evaṃ passato sakkāyadiṭṭhi pahīyatī”ti. ekādasamaṃ.
그때 어떤 비구가 … 이렇게 말했다. ― “대덕이시여, 어떻게 알고 어떻게 보는 자에게 유신견(有身見)이 버려집니까?”라고.
“비구여, 안(眼)을 고(苦)로부터 알고 보는 자에게 유신견이 버려진다. 색(色)들을 고(苦)로부터로부터 알고 보는 자에게 유신견이 버려진다. 안식(眼識)을 고(苦)로부터 알고 보는 자에게 유신견이 버려진다. 안촉(眼觸)을 고(苦)로부터 알고 보는 자에게 유신견이 버려진다. … 의촉(意觸)의 조건으로부터 생기는 즐겁거나 괴롭거나 괴롭지도 즐겁지도 않은 경험을 고(苦)로부터 알고 보는 자에게 유신견이 버려진다. 비구여, 이렇게 알고 이렇게 알고 보는 자에게 유신견이 버려진다.”