홈
> 상윳따 니까야 5권 > ogha
9. orambhāgiyasuttaṃ (SN 45.114-하분결(下分結) 경) → (SN 45.180)
9. orambhāgiyasuttaṃ (SN 45.114-하분결(下分結) 경) → (SN 45.180)
“pañcimāni, bhikkhave, orambhāgiyāni saṃyojanāni. katamāni pañca? sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo — imāni kho, bhikkhave, pañcorambhāgiyāni saṃyojanāni. imesaṃ kho bhikkhave, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ... pe ... ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
비구들이여, 이런 오하분결(五下分結)이 있다. 무엇이 다섯인가? 유신견(有身見), 의심(疑心), 계금취(戒禁取), 소유의 찬다, 진에(瞋恚) ㅡ 비구들이여, 이것이 오하분결(五下分結)이다. 비구들이여, 이 오하분결(五下分結)의 실다운 지혜를 위해, 완전한 지혜를 위해, 완전한 부숨을 위해, 버림을 위해서 … 이 여덟 요소로 구성된 성스러운 도(道)를 닦아야 한다.