홈
> 상윳따 니까야 5권 > udāyi
3. ṭhāniyasuttaṃ (SN 46.23-토대 경)
3. udāyivaggo, 3. ṭhāniyasuttaṃ (SN 46.23-토대 경)
204. “kāmarāgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati. byāpādaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva byāpādo uppajjati, uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattati. thinamiddhaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva thinamiddhaṃ uppajjati, uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāyaṃ saṃvattati. uddhaccakukkuccaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannañceva uddhaccakukkuccaṃ uppajjati, uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati. vicikicchāṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppannā ceva vicikicchā uppajjati, uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattati.
비구들이여, 욕탐(慾貪)의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 소유의 관심이 생겨나고, 생겨난 소유의 관심은 점점 더 커져서 가득 참으로 이끌린다. 비구들이여, 진에의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 진에가 생겨나고, 생겨난 진에는 점점 더 커져서 가득 참으로 이끌린다. 비구들이여, 해태-혼침의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 해태-혼침이 생겨나고, 생겨난 해태-혼침은 점점 더 커져서 가득 참으로 이끌린다. 비구들이여, 들뜸-후회의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 들뜸-후회가 생겨나고, 생겨난 들뜸-후회는 점점 더 커져서 가득 참으로 이끌린다. 비구들이여, 의심의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 의심이 생겨나고, 생겨난 의심은 점점 더 커져서 가득 참으로 이끌린다.
“satisambojjhaṅgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva satisambojjhaṅgo uppajjati, uppanno ca satisambojjhaṅgo bhāvanāpāripūriṃ gacchati ... pe ... upekkhāsambojjhaṅgaṭṭhāniyānaṃ, bhikkhave, dhammānaṃ manasikārabahulīkārā anuppanno ceva upekkhāsambojjhaṅgo uppajjati, uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatī”ti. tatiyaṃ.
비구들이여, 염각지(念覺支)의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 염각지가 생겨나고, 생겨난 염각지는 늘어나 충만하게 된다. … 비구들이여, 사각지(捨覺支)의 토대인 법들에게 작의를 많이 행할 때 생겨나지 않은 사각지가 생겨나고, 생겨난 사각지는 늘어나 충만하게 된다.