홈
> 앙굿따라 니까야1~4모음 > cara
3. padhānasuttaṃ (AN 4.13-노력 경)
2. caravaggo, 3. padhānasuttaṃ (AN 4.13-노력 경)
13. “cattārimāni, bhikkhave, sammappadhānāni. katamāni cattāri? idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. imāni kho, bhikkhave, cattāri sammappadhānānī”ti.
비구들이여, 이런 네 가지 바른 노력[사정근(四正勤)]이 있다. 어떤 네 가지인가? 여기, 비구들이여, 비구는 ①비구는 생겨나지 않은 악한 불선법들이 생겨나지 않도록 관심을 생기게 하고, 노력하고, 힘을 다하고, 심(心)을 돌보고, 애쓴다. ②생겨난 악한 불선법들이 버려지도록 관심을 생기게 하고, 노력하고, 힘을 다하고, 심(心)을 돌보고, 애쓴다. ③생겨나지 않은 선법들이 생겨나도록 관심을 생기게 하고, 노력하고, 힘을 다하고, 심(心)을 돌보고, 애쓴다. ④생겨난 선법들이 유지되고, 혼란스럽지 않게 되고, 점점 더 커져서 가득 차게 되고, 닦아서 완성되도록 관심을 생기게 하고, 노력하고, 힘을 다하고, 심(心)을 돌보고, 애쓴다. 이것이, 비구들이여, 네 가지 바른 노력[사정근(四正勤)]이다.
“sammappadhānā māradheyyābhibhūtā,
te asitā jātimaraṇabhayassa pāragū.
te tusitā jetvā māraṃ savāhiniṃ te anejā,
sabbaṃ namucibalaṃ upātivattā te sukhitā”ti. tatiyaṃ.
te asitā jātimaraṇabhayassa pāragū.
te tusitā jetvā māraṃ savāhiniṃ te anejā,
sabbaṃ namucibalaṃ upātivattā te sukhitā”ti. tatiyaṃ.
바른 노력으로 마라의 왕국을 무찌른 자들
집착이 없는 그들은 늙음과 죽음의 두려움을 건넜다.
만족한 그들은 마라와 그의 군대를 물리치고 갈망에서 벗어났다.
마라 나무찌의 모든 군대에서 벗어난 그는 행복하다.
Comments
대원행
2023.10.26 21:20
http://www.nikaya.kr/bbs/board.php?bo_table=happy02_12&wr_id=228 참조 (앙굿따라 니까야 관통 법회 4-(11-15)[열심히 정진하는 자 - 네 가지 노력 - 아수라의 왕 라후]