홈
> 앙굿따라 니까야1~4모음 > rāgapeyyālaṃ
3. iddhipādasuttaṃ (AN 4.276-여의족(如意足) 경)
8. rāgapeyyālaṃ, 3. iddhipādasuttaṃ (AN 4.276-여의족(如意足) 경)
276. “rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā. katame cattāro? idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti; vīriyasamādhi ... pe ... cittasamādhi ... pe ... vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā”ti. tatiyaṃ.
비구들이여, 탐(貪)의 실다운 지혜를 위해 네 가지 법을 닦아야 한다. 어떤 넷인가? 여기, 비구들이여, 비구는 찬다의 삼매와 노력의 행(行)을 갖춘 여의족(如意足)을 닦아야 한다. 노력의 삼매 … 심(心)의 삼매 … 관찰의 삼매와 노력의 행(行)을 갖춘 여의족(如意足)을 닦아야 한다. ㅡ 비구들이여, 탐(貪)의 실다운 지혜를 위해 이런 네 가지 법을 닦아야 한다.