홈
> 앙굿따라 니까야5~11모음 > mahā
1. soṇasuttaṃ (AN 6.55-소나 경) 일부
6. mahāvaggo, 1. soṇasuttaṃ (AN 6.55-소나 경)
“taṃ kiṃ maññasi, soṇa, kusalo tvaṃ pubbe agāriyabhūto vīṇāya tantissare”ti? “evaṃ, bhante”. “taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā”ti? “no hetaṃ, bhante”.
“소나여, 어떻게 생각하는가? 그대는 전에 재가자였을 때 류트의 소리에 능숙하였는가?” “그렇습니다, 대덕이시여.” “소나여, 어떻게 생각하는가? 류트의 줄들이 너무 많이 당겨질 때 그 류트들은 잘 울리고 연주에 적합한가?” “아닙니다, 대덕이시여.”
“taṃ kiṃ maññasi, soṇa, yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā”ti? “no hetaṃ, bhante”.
“소나여, 어떻게 생각하는가? 류트의 줄들이 너무 느슨할 때 그 류트들은 잘 울리고 연주에 적합한가?” “아닙니다, 대덕이시여.”
“yadā pana te, soṇa, vīṇāya tantiyo na accāyatā honti nātisithilā same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vā”ti? “evaṃ, bhante”.
“소나여, 류트의 줄들이 너무 많이 당겨지지도 않고 너무 느슨하지도 않아 적당한 줄의 상태가 확보될 때. 그 류트들은 잘 울리고 연주에 적합한가?” “그렇습니다, 대덕이시여.”
“evamevaṃ kho, soṇa, accāraddhavīriyaṃ uddhaccāya saṃvattati, atisithilavīriyaṃ kosajjāya saṃvattati. tasmātiha tvaṃ, soṇa, vīriyasamathaṃ adhiṭṭhahaṃ, indriyānañca samataṃ paṭivijjha, tattha ca nimittaṃ gaṇhāhī”ti.
“이와 같이, 소나여, 지나친 정진은 들뜸으로 이끌고, 느슨한 정진은 게으름으로 이끈다. 그러므로 소나여, 그대는 정진의 안정을 확고히 하고, 기능들의 균등을 꿰뚫은 뒤에 거기서 상(相)[nimitta]를 붙잡아라.”