홈
> 앙굿따라 니까야5~11모음 > devatā
8. balasuttaṃ (AN 6.72-힘 경)
7. devatāvaggo, 8. balasuttaṃ (AN 6.72-힘 경)
72. “chahi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo samādhismiṃ balataṃ pāpuṇituṃ. katamehi chahi? idha, bhikkhave, bhikkhu na samādhissa samāpattikusalo hoti, na samādhissa ṭhitikusalo hoti, na samādhissa vuṭṭhānakusalo hoti, asakkaccakārī ca hoti, asātaccakārī ca, asappāyakārī ca. imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu abhabbo samādhismiṃ balataṃ pāpuṇituṃ.
비구들이여, 여섯 가지 법을 갖춘 비구는 삼매에서 힘 있음을 성취할 수 없다. 어떤 여섯 가지인가? 여기, 비구들이여, 비구는 삼매의 증득에 능숙하지 못하고, 삼매의 유지에 능숙하지 못하고, 삼매의 일어남에 능숙하지 못하고, 중히 여기면서 닦지 않고, 끈질기게 닦지 않고, 유익을 만들지 못한다.
“chahi, bhikkhave, dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇituṃ. katamehi chahi? idha, bhikkhave, bhikkhu samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, sakkaccakārī ca hoti, sātaccakārī ca, sappāyakārī ca. imehi kho, bhikkhave, chahi dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇitun”ti. aṭṭhamaṃ.
비구들이여, 여섯 가지 법을 갖춘 비구는 삼매에서 힘 있음을 성취할 수 있다. 어떤 여섯 가지인가? 여기, 비구들이여, 비구는 삼매의 증득에 능숙하고, 삼매의 유지에 능숙하고, 삼매의 일어남에 능숙하고, 중히 여기면서 닦고, 끈질기게 닦고, 유익을 만든다.
Comments
대원행
2024.02.12 21:05
http://www.nikaya.kr/bbs/board.php?bo_table=happy09_07&wr_id=11 참조 ((특강)(SN 34-선 상윳따)의 이중적 전개[선(禪-jhāna)과 삼매(定-samādhi)]