홈
> 앙굿따라 니까야5~11모음 > vinaya
10. adhikaraṇasamathasuttaṃ (AN 7.84-사건의 그침 경)
8. vinayavaggo, 10. adhikaraṇasamathasuttaṃ (AN 7.84-사건의 그침 경)
84. “sattime, bhikkhave, adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. katame satta? sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññātakaraṇaṃ dātabbaṃ, yebhuyyasikā dātabbā, tassapāpiyasikā dātabbā, tiṇavatthārako dātabbo. ime kho, bhikkhave, satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyā”ti. dasamaṃ.
비구들이여, 거듭 생기는 사건들의 그침과 가라앉음을 위한 일곱 가지 이런 사건의 그침을 위한 법들이 있다. 어떤 일곱인가? 현전비나야(現前毘奈耶)를 행함, 억념비나야(憶念毘奈耶)를 행함, 불치비나야(不痴毘奈耶)를 행함, 자인(自認)을 행함, 다인어(多人語)를 행함, 멱죄상(覓罪相)을 행함, 여초복지법(如草覆地法)을 행함이다. 비구들이여, 거듭 생기는 사건들의 그침과 가라앉음을 위한 이런 일곱 가지 사건의 그침을 위한 법들이 있다.
☞ http://sutta.kr/bbs/board.php?bo_table=nikaya08_04_08&wr_id=1참조.