홈
> 앙굿따라 니까야5~11모음 > sattāvāsa
11. anupubbanirodhasuttaṃ (AN 9.31-차제멸(次第滅)경)
3. sattāvāsavaggo, 11. anupubbanirodhasuttaṃ (AN 9.31-차제멸(次第滅) 경)
31. “navayime, bhikkhave, anupubbanirodhā. katame nava? paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti; tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti; catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti; saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. ime kho, bhikkhave, nava anupubbanirodhā”ti. ekādasamaṃ.
비구들이여, 이런 아홉 가지 차례로 소멸함[구차제멸(九次第滅)]이 있다. 무엇이 아홉인가? 초선을 증득한 자에게 욕상(慾想)이 소멸하고, 제2선을 증득한 자에게 위딱까와 위짜라가 소멸하고, 제3선을 증득한 자에게 희열이 소멸하고, 제4선을 증득한 자에게 들숨날숨이 소멸한다. 공무변처를 증득한 자에게 색상(色想)이 소멸하고, 식무변처를 증득한 자에게 공무변처의 상(想)이 소멸하고, 무소유처를 증득한 자에게 식무변처의 상(想)이 소멸하고, 비상비비상처를 증득한 자에게 무소유처의 상(想)이 소멸하고, 상수멸을 증득한 자에게 상(想)과 수(受)가 소멸한다. 이것이, 비구들이여, 아홉 가지 차례로 소멸함이다.
Comments
대원행
2023.05.04 20:33
http://www.nikaya.kr/bbs/board.php?bo_table=happy09_06&wr_id=71 참조 (나는 불교를 믿는다 - 제2장 부처님[깨달음 3)사선(四禪)-삼명(三明) & 구차제주-구차제멸]